पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कौमुद्युत्तरार्धगतसूत्रसूचिका 3 ६८ पार्श्वम् | सूत्रम् पार्श्वम् २६५८ क्यचि च (७-४-३३) २६६० क्यस्य विभाषा (६-४-५०) ३७० |३८७३ गतिकारकोप० (६-२-१३९) ७५८ ३१५० क्याच्छन्दसि (३-२-१७०) ५६८ । ३७८३ गतिरनन्तरः (६-२-४९) ७५२ २८९१ क्रतौ कुण्डपाय० (३-१-१३०) ४९२ |३९७७ गतिर्गतौ (८-१-७०) ७६६ ३८५२ क्रत्वादयश्च (६-२-११८) ७५६ | ३९५८ गत्यर्थलोटा लण्न०(८ १-५१) ७६४ २३२२ क्रमः परस्मैपदेषु (७-३-७६) ९६ |३०८६ गत्यर्थाकर्मक० (३-४७२) ५५२ ३३२९ क्रमश्च कि (६-४-१८) ७०४ | ३१४४ गत्वरश्च (३-२-१६४) ५६७ २९७८ कव्ये च (३-२-६९) गदमदचर० (३-१-१००) २८२५ त्रि क्रयासमभिहारे० (३-४-२) ४७० ! ३७४७ गन्तव्यपण्यं वाणिजे(६-२-१३)७४९ २६०० क्रीड्जीना णौ (६-१-४८) ३२१ | २७०५ गन्धनावक्षेपण० (१-३-३२) ४०६ २६८७ क्रीडोऽनुसपरिभ्यश्च (१-३-२१)३९९ |२९८६ गम. कौ (६-४-४० ५२५ ३१३१ कुधमण्डार्थेभ्यश्च (३-२-१५१)५६४ |२९६४ गमश्च (३-२-४७) २५५४ क्रयादिभ्यः श्रा (३-१-८१) २७७ | २३६३ गमहनजनखन० (६-४९८) १३७ ३०४९ किशः कानिष्ठयोः (७२-५०) ५४१ |२४०१ गमेरिट् परस्मै० (७२-५८) १६३ ३२४२ कणो वीणाया च (३-३-६५) ६७९ |२७९९ गयां लडपि० (३-३-१४२) ४६२ ३०९५ कसुश्च (३-२-१०७) ५५५ || २८०६ गह्वया च (३-३-१४९) ४६५ २९८३ केिप्च (३-२-७६) ५२३ | २९०८ गस्थकन् (३-१-१४६) ५०३ ३६८९ क्षयो निवासे (६-१-२०१) ७४२ |२४६१ गाङ्कटादिभ्यो० (१-२-१) २० ३०३२ क्षायो मः (८-२-५३) ५३७ | २४५९ गाड् लिटि (२-४-४९) २७९१ क्षिप्रवचने लट् (३-३-१३३) ४६० | गातिस्थाधुपाभूभ्य’०(२-४-७७) २८ २२२३ ३३३८ क्षियः (६-४-५९) ७०७ |३७३८ गाधलवणयोः प्रमाणे(६-२-४)७४८ ३६२३ क्षियाशीःप्रैषेषु० (८-२-१०४) ७३७| २९२२ गापोष्ठक् (३-२-८) ३०१५ क्षियो दीर्घत् (८-२-४६) ५३२ |२४४८ गुणोऽपृत्ते (७-३-९१) १९४ ३०५८ क्षुब्धस्वान्त० (७-२-१८) ५४४ || २६३० गुणो यड्लुकोः (७-४-८२) ३४१ ३७७३ क्षुल्लकश्च वैश्वदेवे (६-२-३९) ७५१ | २३८० गुणेोऽर्तिसयोगाद्यो (७-४-२९) १४७ ३८४२ क्षेपे (६-२-१०८) ७५६ |२३०३ गुपूधूपविच्छि० (३-१-२८) ८४ २९६१ क्षमप्रियमद्रेऽण्च (३-२-४४) ५१७ || ३४०४ गुपेश्छन्दसि (३-१-५०) २३३७ क्सस्याचि (७-३-७२) १०६ || २३९३ गुप्तिज्किन्यः सन् (३-१-५) १५८ ३२८० गुरोश्च हल: (३-३-१०३) ६८९ २७३९ गृधिवञ्चयोः० (१३-६९) ३४७८ ख च (४-४-१३२ ) ७२७ | २९०६ गेहे कः (३-१-१४४) ५०३ ३९५५ खचि हस्वः (६-४-९४) ५१६ | ३५७४ पादान्ते (७ १-५७ गा. ७३३ ३३०४ खनो घ च (३-३-१२५) ६९६ |३२९८ गोचरसञ्चर० (३-३-११९) ६९५ २९४३ खिल्यनव्ययस्य (६-३-६६) ५१३ | |३८१२ गोतान्तियवं पाले (६-२-७८) ७५४ ३५१३ खिदेश्छन्दसि (६-१-५२) ७२९ | ३८०३ गोत्रान्तेवासि० (६-२-६९) ७५३ ५२२ || २८४८ ७८३ ४८१ ५१८ ) ५० ७