पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७४९
स्वरप्रकरणम् ।

गमन कारणविक्रलतया विरकालभावि कृच्छयेोगि वा प्रतिबन्धि जायते । “प्रतिबन्धि' किम् । मूत्रकृच्छूम् ॥ ३७४१ पदेऽपदेशे ( ) । व्याजवाचिनि पदशब्द उत्तरपद पूर्वपद प्रकृल्या तत्पुरुष । मूत्रपदन प्रस्थित उच्चारपदेन । मृत्रशब्दो घञ्जन्त: उच्चारशब्दो घञ्जन्त थाथ-' (सू ३८७८) आदिस्वरेणान्तोदान अपदश वकम् । विष्णुपदम् ३७४२ ॥ निवाते वातत्राणे (६-२-८) । निवातशब्दे पर वातत्राणवाचिनि तत्पुरुपे पूर्वपद प्रकृन्या । कुटीनिवातम् । कुड्यनिवातम् । कुटीशव्दा गौरादिडीपन्त । कुड्यशब्दा ड्यगन्त वातत्राणे ' किम् । राजनिवातेन वमति ३ ७४३ ॥ शारदेऽनार्तवे (६-२-९) । ऋनैौ भवमार्तवम् । तदन्यवाचिनि शारदशब्दे परे तन्पुरुषे पूर्वपद प्रकृतस्वर स्यात् । रज्जुशारदमुदकम् शारदशव्दा नूतनाथ तस्यास्वपदावप्रह रज्ज्वाः सद्य उष्ट्रतम् रज्जुशव्द ‘सृजेग्मुन् च' (उणा १५) इत्याद्युदात्तो व्युत्पादित अन्नात्व' किम् । उत्तमशारदम् ॥ ३ ७४४ ध्वर्युकपाययोजतौ (६-२-१०) । एतयो परनो जातिवाविनि तत्पुरुषे पूर्वपद प्रकृतिस्वरम् । कठाध्वर्युः । दौवारिककषायम् । कठशब्द पन्चाट्यजन्त तस्मात् ‘-वैशम्पायनान्तेवासिभ्यश्च'(सू १४८४) इति णिने 'कठचरकाल्लुक (सू १४८७) । इति लुक् । द्वारि नियुक्त इति ठक्यन्तोदात्तो दै वारिकशब्दः । ‘जातैौ' किम् परमाश्वयु ३ ७४५ सदृशप्रतिरूपयोः सादृश्ये (६-२-११) । अनयोः पूर्व प्रकृत्या । पितृसदृशः । पितृप्रतिरूपः । ‘सादृश्ये' किंम । परमसदृश समासार्थोऽत्र पूज्यमानता सादृश्यम् ॥ ३७४६ । द्विगौ प्रमाणे (६-२-१२) । द्विगावुनरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपद प्रकृतिस्वरम् । प्राच्यसप्तसम सप्त समाः प्रमाणमस्य प्रमाणे लो द्विगोर्नित्यम्' (वा ३१२८-२९) इति मात्रचो लुक् । प्राच्यशब्द आद्युदात्तः । प्राच्यश्चासौ सप्तसमश्च प्राच्य सप्तसम । 'द्विगौ ' किम् । व्रीहेिप्रस्थ प्रमाणे ' किम् । परमसप्तसमम् गन्तव्यपण्य वाणिज (६-२-१३) वाणिजशब्द पर तत्पुरुषे गन्तव्यवाचि पण्यवाचि च पूर्वपद प्रकृतस्वरम् । मद्रवाणज. । गावाणज सप्तमीसमास. । मद्रशब्दो रकप्रल्य यान्त । 'गन्तव्य इात कम् । परमवाणज मात्र (६२-१४) । मात्रादिषु परतो न पुस्मकत्राचान्न तत्पुरुष तथा भिक्षामात्रम् । भिक्षाशब्दो 'गुरोश्च हल.' (सू ३२८०) इत्यप्रत्ययान्त । पाणिन्युपज्ञम् पाणानशब्द अाट्युदात्त नन्दोपक्रमम् । नन्दशब्दः पचाद्यजन्त इघुच्छायम् । इधुशब्द आद्यदात्तो नित्वात् नपुस्मक' किम् । कुडयच्छाया ॥ ३७४९ सुखप्रिययोर्हिते (६ १५) । एतयोः परयोर्हितवाचिनि तत्पुरुषे तथा गमनप्रियम् । गमनसुखम् । गमनशब्दो लित्स्वरण आद्युदात्त हित किम् । परमसुखम् ३७५० । प्रीतौ च (६-२-१६) । प्रीतौ गम्याया प्रागुक्तम् । ब्राह्मणसुख पायसम् । छात्तूप्रयाऽनध्याय स्वरेणान्तोदात्तौ प्रीतौ' किम् । राजसुखम् ३७५१ । स्व स्वामिनि (६-२-१७) स्वामिशब्दे परे स्ववाचि पूर्वपद तथा । गोस्वामी परमस्वामी ३७५२ पत्यावैश्वर्ये (६-२१८) । 'दमूना गृहपतिर्दमे ' ॥ ३७५३ । न भूवाक्चिद्दिधिषु (६-२-१९) । पतिशब्दे पर ऐश्वर्यवाचिनि तत्पुरुषे नैतानि प्रकृत्या । भुवः पतिभूपति ३ ७४८ ७४७