पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७४८
सिद्धान्तकौमुद्याम्

टुभिरक्तुभि.' । 'झल्' इति किम् । 'उप त्वाग्रे दिवेदिवे ' ॥ ३७२८ । ट चान्यतरस्याम् (६ १ १८४) । नु परा झलादिर्विभक्तिर्वोदात्ता । 'नृभिर्येमानः’ ॥ ३७२९ । तित्स्वरितम् (६ १ १८५) । निगदव्याख्यातम् । ‘र्क नूनम् ’ ॥ ३७३० । ताख्यनुदात्तेन्डिददुपदेशाल सार्वधातुकमनुदात्तमद्दन्विडोः (६ १ १८६) । अस्मात्पर लसार्वधातुकमनुदात्त स्यात् । तासि । कर्ता । कर्तारौ । कर्तारः । प्रत्ययस्वरापवादाऽयम् । अनुदात्तत् । य आस्ते । डितः । अभि चवष्ट अनृतेभि.’ । अदुपदेशात् । “पुरुभुजा चनस्यतम्' । चित्खरोऽप्यनेन बाध्यते । वर्धमान स्व दम' । “तास्यादिभ्य' किम् । “अभि वध गृणीत' । उपदेशग्रहणान्नेह । हृता वृत्राण्याया ' । “लग्रहणम्' किम् । कतीह निन्नाना ' । सावधातुकम् किम् । शिश्ये । “अहन्विडोः किम् । हुते । यदधीते । विदीन्धिखिदिभ्यो नेति वक्तव्यम' (बा ३७४२) । 'इन्धे राजा' । एतच्च 'अनुदात्तस्य च यत्र-' (सू ३६५१) इति सूत्रे भाष्ये स्थितम् ॥ ३७३१ । आदिः सिचोऽन्यनरस्याम् (६ १-१८७) । सिजन्तस्यादिरुदात्तो वा यासिष्ट वर्तिरश्विनौ' ॥ ३७३२ । थलि च सेटीडन्तो वा (-१-१९६) । सेटि थलन्ते पदे इडुदात्तः अन्तो वा आदिर्वा रुयात् । यदा नैते त्रयस्तदा “लिति' (सू ३६७६) इति प्रत्ययात्पूर्वमुदात्तम् । लुलविथ अत्र चत्वारोऽपि पर्यायेणोदात्ता ॥ ३७३३ । उपोत्तम रिति (६-१-२१७) । रिप्रत्ययान्तस्योपोत्तममुदात्त स्यात् । 'यदाहवनीये' ॥

इति प्रत्ययस्वराः।

३७३४ । समासस्य (६१-२२३) । अन्त उदात्तः स्यात् । 'यज्ञश्रियम् ' ।। ३७३५ । बहुव्रीहौ प्रकृत्या पूर्वपदम् (६२-१) । उदात्तखरितयोगि पूर्वपद प्रकृत्या स्यात् । मृत्यश्चित्रश्रवस्तम ’ । “उदात्त-' इत्यादि किम् । सर्वानुदात्ते पूर्वपद समासान्तोदात्तत्वमेव यथा स्यात् । समपाद ॥ ३७३६ । तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृल्या (६-२-२) । ससैत पूर्वपदभूतास्तत्पुरुषे प्रकृत्या । तुल्यश्चेत. सदृशश्वत – 'कृल्यतुल्याख्या अजात्या' (सू ७४९) इति तत्पुरुष । केरिणा काण किरिकाण । “पतयन्मन्दयत्सखम् ' । मन्दयति मादक इन्द्र सखति सप्तमीतत्पुरुष । शास्त्रीयामा । “ अव्यये नञ्कुांनेपातानाम् (वा ३८०८) । अयज्ञो वा एष ' । 'परिगणनम्' किम् । स्रात्वाकालक । मुहूर्तसुखम् । भोज्योष्णम् ॥ ३७३७ । वर्णो वर्णेष्वनेते (६-२-३) । वर्णवाचिन्युत्तरपदे एतवर्जिते वर्णवाचि पूर्वपद प्रकृया तत्पुरुषे । कृष्णसारङ्ग । लोहितकल्माष । कृष्णशब्दो नक्प्रत्ययान्तः । लोहितशब्द इतन्नन्त । 'वर्ण' किम् । । “वर्णेषु' किम् । कृष्णतिलाः । परमकृष्ण अनेते' किम् । कृष्णैत. ॥ ३७३८ । गाधलवणयो प्रमाणे (६-२-४) । एतयोरुत्तरपदयो प्रमाणवाचिनि तत्पुरुषे पूवेपद प्रकृत्या स्यात् । अरित्रगाधमुदकम् । तत्प्रमाणमित्यथे । गोलवणम् । यावद्रवे दीयते तावदित्यर्थः । अरित्रशब्द इत्रन्नन्तो मध्योदात्त. । प्रमाण मियत्तापरिच्छेदमात्र न पुनरायाम एव । 'प्रमाणे' किम् । परमगाधम् ॥ ३७३९ । दायाद्य दायादे (६-२-५) । तत्पुरुषे प्रकृत्या । धनदायाद । धनशब्दः क्युप्रत्ययान्तः प्रत्ययस्वरे णाद्युदात्तः । 'दायाद्यम्' किम् । परमदायाद् ॥ ३७४० । प्रतिबन्धि चिरकृच्छ्यो ' (६-२-६) प्रतिबन्धवाचि पूर्वपद प्रकृत्या एतयोः परतस्तत्पुरुषे । गमनचिरम् । व्याहरणकृच्छम् ।