पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७४६
सिद्धान्तकौमुद्याम्

६९. “शकटिशकट्योरक्षरमक्षरं पयोयेण ' । उदात्तम् । शकटिः-शकटी ॥ ७० गाष्ठजस्य ब्राह्मणानामधयस्य । अक्षरमक्षर पर्यायेणेोदात्तम् । गोष्ठजो ब्राह्मण. । अन्यत्र गाष्ठज पशुः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्त ॥ ७१ 'पारावतस्यापात्तमवजम्' । शष क्रमेणोदात्तम् । पारावत ॥ ७२ 'धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम्' । एषा चतुर्णा धूप्रभृतीश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि । धूम्रजानुः । मुञ्जकेश. । कालवाल । स्थालीपाक ॥ ७३ ' कपिकेशहरिकेशयोश्छन्दसि ' । कपिकेश । हृरिकेश * ॥ ७४ “न्यटुस्वरौ स्वरितौ' । स्पष्टम् । न्यदुत्तान । 'व्यचक्षयत्स्वः’ ॥ 'न्यबुदव्यल्क ७५ शयेोरादि' । स्वरित ख्यात् । न्यर्बुदाय स्वाहा । पाकदूर्वा व्यल्कशा ॥ ७६ ' तिल्यशिक्यमत्य काष्र्मयैधान्यकन्याराजन्यमनुष्याणामन्त ' । स्वरितः स्यात् । तिलाना भवनं क्षेत्र तिल्यम् । वैश्वानय शिक्यमादत्त । प्रभिन्नायमत्यमन्व्यास्यति । वज्रः काष्र्मयोर्वत्रेण । “यतोऽनाव: (सू ३७०१) इति प्राप्त । काष्र्मर्यमुपयाति । धान्यमसिधिनुहि । मावीरवीकन्या । राजन्यो वज्रस्य रूपम् । प्रतीची मनुष्या ।। ७७. 'बिल्वभक्ष्यवीर्याणि छन्दसि ' । अन्तस्वरितानि । ततो विल्व उदतिष्ठत् । बल् विरुजवीर्यम् ॥ ७८. ‘त्वत्वसमसिमेत्यनुच्चानि' । “स्तरीरुं त्वत् उत त्वः पश्यन् ' । “नभन्तामन्यके संमे' । 'सिर्मस्मै' ॥ ७९. 'सिमस्याथर्वणेऽन्त उदात्त '। अथर्वण इति प्रायिकम् । तत्र दृष्टस्येत्येवपर वा । तेन 'वासस्तनुते सिमस्मै' इत्यूग्वेदेऽपि भवत्येव ।। ८०. 'निपाता आयुदात्ता' । स्वाहा ॥ ८१. 'उपसर्गाश्चाभिवर्जम् ' ॥ ८२ एवादीनामन्त ' । एवमादीनामिति पाठान्तरम् । एव । एवम् । नूनम् । सह । “ सह ते पुत्र सूरिभि.’ । षष्ठस्य तृतीये 'सहस्य सः-' (सू १००९) इति प्रकरणे सहशब्द आद्युदात्त इति तु प्राञ्चः । तचिन्त्यम् ॥ ८३. 'वाचादीनामुभावुदात्तौ' । उभौग्रहणमनुदात्त पदमेकवर्ज मित्यस्य बाधाय ॥ ८४ “चादयोऽनुदात्ता' । स्पष्टम् ॥ ८५ “यथेति पादान्ते ' । ‘त नेमि मृभवे यथा' । “पादान्ते' किम् । 'यथनो अदितिः करंत' ॥ ८६ प्रकारादिद्विरुक्तौ ' । परस्यान्त उदात्तः । पटुप्पटु ॥ ८७ “शेष सर्वमनुदात्तम्' । शषमित्यादिद्विरुक्तस्य परमित्यर्थः । प्रायम् । दिवेदिवे ॥

इति फिट्सूत्रेषु तुरीयः पादः ।।

३७०८ । आद्युदात्तश्च (३-१-३) । प्रत्यय आद्युदात्त एव स्यात् । अन्निः । कर्तव्यम् । ३७०९ । अनुदात्तौ सुप्पितौ (३-१-४) । पूर्वस्यापवाद. । यज्ञस्य । न यो युच्छति । शप्तिपोरनुदात्तत्वे स्वरितप्रचयौ ॥ ३७१० । वितः (६-१-१६३) । अन्त उदात्तः स्यात् । चितः सप्रकृतेर्बह्वकजर्थम्' (वा ३७४९) चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तो वाच्य इत्यथ । बहुपटुः । 'नर्भन्तामन्यके संमे' । “यके सरस्वतीम्’ । “तकत्सुत ' ॥ ३७११ । ताद्धतस्य (६-१-१६४) । चितस्तद्धितस्यान्त उदात्तः । पूर्वेण सिद्धे जित्स्वर बाधनार्थमिदम् । कौञ्जायनाः ॥ ३७१२ । कित. (६-१-१६५) । कितस्तद्धितस्यान्त उदात्तः । यदाझेयः ॥ ३७१३ । तिसृभ्यो जसः (६-१-१६६)। अन्त उदात्तः । तिस्रो द्यावः सवितुः ॥ ३७१४ ॥ सावेकाचवस्तृतीयादिर्विभक्तिः (६-१-१६८) । साविति सप्तमीबहुवचनम् । तत्र य एकाच्ततः परा तृतीयादिर्विभक्तिरुदात्ता । ‘वाचा विरूपः । 'सौ' किम्। राज्ञेत्यादौ एकाचोऽपि