पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७४२
सिद्धान्तकौमुद्याम्

स्यात् । “ अध्वर्युभिः पञ्चभिर्भ ’ । ‘नवभिर्वाजैर्नवती चं' । सप्तभ्यो जायमान ’ । “आटश भिर्विवस्वतः । ‘उपोत्तमम्’ किम् । ‘आ षड्भिर्दूयमानः । “विचैर्देवैस्त्रिभिः ‘झलि' किम् । नवानां नवतीनाम् ' ॥ ३६८४ । विभाषा भाषायाम् (६-१-१८१) । उक्तविषये ॥ ३६८५ । सर्वस्य सुपि (६-१-१९१) । सुपि परे सर्वशब्दस्यादिरुदात्तः स्यात् । 'सर्वे नन्दन्ति यशस' ।। ३६८६ । नित्यादिर्नित्यम् (६-१-१९७) । बिदन्तस्य निदन्तस्य चादिरुदात्त स्यात् । “यस्मिन्विश्वानि पोस्यां ' । पुसः कर्मणि ब्राह्मणादित्वात्ष्यञ् । ‘सुतेदधिष्व नश्वनः । चायतेतरसुन् । “चायेरन्ने हखश्च' (उणा) इति चकारादसुनो नुडागमश्च ॥ ३६८७ । पथिमथो सर्वनामस्थाने (६-१-१९९) । आदिरुदात्तः स्यात् । अयं पन्थः । ‘सर्वनामस्थाने' किम् । ज्योतिष्मतः पथो रक्ष' । उदात्तनिवृत्तिस्वरेणान्तोदात्त पदम् ॥ ३६८८ । अन्तश्च तवै युगपत् (६-१-२००) । तवैप्रत्ययान्तस्याद्यन्तौ युगपदाद्युदात्तौ स्त * हर्षसे दातवा उं ३६८९ । क्षयो निवासे (६-१-२०१) । आद्युदात्त स्यात् । “स्वे क्षेयं शुचिव्रत' एरजन्तः ॥ ३६९० । जयः करणम् । (६-१-२०२) । करणवाची जयशब्द आद्युदात्तः स्यात् । जयत्यनेन जयोऽश्व ॥ ३६९१ । घृपादीना च (६-१-२०३) । आदिरुदात्तः । आकृतिगणोऽयम् । ‘वाजभिर्वाजिनीवति इन्द्र वाणी' ॥ ३६९२ । सज्ञायामुपमानम् (६-१ २०४) । उपमानशब्द सञ्ज्ञायामाद्युदात्तः । चञ्चव चञ्चा कनाऽत्र लुप् । एतदव ज्ञापयात 'काचवत्स्वररावधा प्रत्ययलक्षण न' इति । ‘सज्ञायाम्’ किम् । अन्निर्माणवक । “उपमानम्’ वकम् । चैत्रः ॥ ३६९३ । निष्ठा च द्वयजनात् । (६-१-२०५) । निष्ठान्तस्य ह्यचः सज्ञायामादिरुदात्तो न त्वाकारः । दत्तः । इद्यचः’ किम् । चिन्तितः । “अनात् ' वकम् । त्रात . । “सज्ञायाम् इत्यनुवृत्तेर्नेह । कृतम् । हृतम् ॥ ३६९४ । शुष्कधृष्टौ (६-१ २०६) । एतावाद्युदात्तौ स्त । असज्ञार्थमिदम् । अतृस न शुष्कम् ॥ ३६९५ । आशितः कर्ता (६-१-२०७) । कतृवाच्याशतशब्द आयु दात्तः । “कृषन्नित्फाल आर्शितम्' । ३६९६ । रिक्त विभाषा (६-१-२०८) । रिक्तशब्दे वादिरुदात्तः । रिक्तः । संज्ञायां तु ‘निष्ठा च द्वयजनात्' (सू ३६९३) इति निल्यमाद्युदात्तत्व पूर्वविप्रतिषेधेन ॥ ३६९७ । जुष्टार्पिते च च्छन्दसि (६-१ २०९) । आद्युदात्ते वा स्तः ॥ ३६९८ । नित्य मन्त्रे (६-१-२१०) । एतत्सूत्र शक्यमकर्तुम् । 'जुष्टो दमूना’ । ‘षळर आहुरर्पितम्' इत्यादेः पूर्वेणैव सिद्धेः छन्दसि पाठस्य व्यवस्थिततया विपरीतापादनायोगात् । अर्पिताः षष्टिर्न चर्चलाचलार्स' इत्यत्रान्तोदात्तदर्शनाच ॥ ३६९९ । युष्मदस्मदोर्डसि (६-१ २११) । आदिरुदात्तः स्यात् न हि षस्तव नो ममं डयि च (६-१-२१२) तुभ्यं हिन्वानः । ‘मह्य वार्तः पवताम्' ॥ ३७०१ । यतोऽनाव" (६-१-२१३) । यत्प्रत्य यान्तस्य द्वयव आादरुदात्त नाव विना । “युञ्जन्त्र्यस्य काम्य' । कमेर्णिडन्तादचो यत् । अनावः किम् । ‘नवति नाव्यानाम्’ ॥ ३७०२ । ईडवन्दवृशसदुहा ण्यतः (६-१-२१४) । एषां ण्यदन्तानामादिरुदात्तः । ‘ईडयो नूतनैरुत ' । आजुह्वान ईडयो वन्द्यश्च' । “श्रेष्ठ नो धड़ि वार्यम्’ । ‘उक्थमिन्द्राय शस्यम्’ ॥ ३७०३ । विभाषा बेण्विन्धानयोः (६-१-२१५) । आदि रुदात्तो वा । ' आझेयेोवैवणु' 'इन्धनो अग्निम्' ।। ३७०४ । त्यागरागहासकुहश्धठकथानाम् (६-१ २१६) । आदिरुदात्तो वा । आद्यास्रयो घञ्जन्ताः । त्रयः पचाद्यजन्ताः ॥ ३७०५ । ७ ० ०