पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५२
[उणादिषु
सिद्धान्तकौमुदीसहिता

६३३ । श्रयतेः खाङ्गे शिरः किच । श्रयतेः शिर आदेशोऽसुन् किच । शिरः । शिरसी ।

६३४ । अर्तरुच । उरः ।

६३५ । व्याधौ शुट् च । अशों गुदव्याधिः ।

६३६ । उदके नुट् च । अर्तेरसुन्स्यात्तस्य च नुट् । अर्ण: । अर्णसी ।

६३७ । इण आगसि । एनः ।

६३८ । रिचेर्धने घिञ्च । चात्प्रत्ययस्य नुट् । घित्वात्कुत्वम् । रेक्णः सुवर्णम्

६३९ । चायतेरन्ने हस्वश्च । चनो भक्तम् ।

६४० । दृड्-शीङ्भ्यां रूपस्वाङ्गयोः पुट् च । वपों रूपम्। शेपो गुह्यम् ।

६४१ । खुरीभ्यां तुट् च । स्रोतः । रेतः ।

६४२ । पातेबेले जुट् च । पाज । पाजसी ।


ओजो दीप्ताववष्टम्भे प्रकाशबलयोरपि ' इति मेदिनी । श्रयतेः ॥ “उत्तमाङ्ग शिरः शीर्षम् ' इत्यमरः । शृणातेर्घञ्अर्थे कप्रत्यये अदन्तोऽपि “शरोवाची शिरोऽदन्तो रजोवाची रजस्तथा इति कोशान्तरम् । 'पिण्ड दद्यात् गयाशिरे' इति वायवीये । 'कुण्डलोदृष्टगण्डानां कुमाराणा तरस्विनाम् । निचकर्त शिरान्द्रौणिनलेभ्य इव पङ्कजान्’ इति महाभारतम् । अतेः ॥ “उरो वत्स च वक्षश्च' इत्यमरः । रिचेः ॥ इह दशपादीवृत्तौ तु नुट् नानुवर्तित . । रेकः रेकसी इत्युदाहृतञ्च । तन्न । उत्तरसूत्रे नुडनुवृत्तेर्निर्विवादत्वात् मण्डूकप्लुतौ मानाभावात् लक्ष्यबिसवादाच्च । उज्ज्वलदत्तेन तु “रिचेर्धने चित्किञ्च' इति पठित्वा नुट चानुवल्र्य कित्त्वात् गुणाभावे नुटश्चुत्वेन अकार रिञ्चमिति साधितम् । तदपि न । उत्तादाहरणस्य लाकचदया रप्रसिद्धत्वात् । “नित्य रेक्णे अमयै । परिषद्य ह्यरणस्य रेक्ण’ । रेक्णः स्वल्यभिया वाममेति इत्यादिमन्त्रेषु रेक्ण इति शब्दस्य प्रसिद्धत्वात् । वैदिकनिघण्टौ च सुवर्णपर्यायषु तथा पाठात् । वेदभाष्यादिषु प्रकृतसूत्रेणैव तस्य साधितत्वाच रेक्ण इति प्रयोग एव साधीयानिति दिक् । चायतेः ॥ वनो दधिष्वपञ्चतः । सुनेदधिध्वनश्धनः । इत्यादमन्त्रषु चनशब्द प्रासद्ध । एतेन चवणोऽन्नमित्युदाहृत्य बाहुलकाण्णत्वामिति वदन्तो दशपादीवृत्तिकारास्तदनुगाः प्रसादकारा दयश्च परास्ताः । वपों रूपमिति ॥ ' न्नन्छिश्रदेवा अभिवर्पसाभू' इत्यादिमन्त्रेषु प्रसिद्ध मिदम् । 'शेप. स्यादृषण पेलम्’ इति सुभूतिचन्द्र. । अकारान्तोऽप्ययमिति 'शेपपुच्छलाजूलेषु शुनः’ इत्यत्रावोचाम । 'शेप.शेपौ च शेफश्च शेफ प्रोक्तश्च शेफपा' इति द्विरूपकोशः । खुरीभ्याम् ॥ 'स्रोतोऽम्बुवेगेन्द्रिययोः' इति विश्व । “रेतः शुक्रे पारदे च' इति मेदिनी। । पातेर्बले ॥ चववर्गतृतीयादि. । उज्ज्वलदत्तस्तु युट् चेल्यन्तस्थादि पपाठ । तन्न । 'विपाजसा