पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
[भ्वादि
सिध्दान्तकौमुदीसहिता


लिडादेशस्तिङार्धधातुकसंज्ञ एव स्यान्न तु सार्वधातुकसंज्ञः । तेन शबादयो न ।

२१७३ । परस्मैपदानां णलतुसुस्थलथुसणल्वमाः । (३-४-८२)

लिटस्तिबादीनां नवानां णलादयो नव स्युः । ‘भू’ ‘अ’ इति स्थिते ।

२१७४ । भुवो वुग्लुङ्लिटोः । (६-४-८८)

भुवो वुगागमः स्यान् । लुङ्लिटोरचि। नित्यत्वाद् वुग्गुणवृद्धी बाधते ।

२१७५ । एकाचो द्वे प्रथमस्य । (६-१-१)

२१७६ । अजादेर्द्धितीयस्य । (६-१-२)

इत्याधिकृत्य

स्थानषष्ट्यन्तम् । निडशित्सार्वधातुकमित्यस्मात् तिडित्यनुवर्तते । आर्धधानुक शेष इत्यस्मादार्धधातुकमिति । तदाह । लडादेशस्तिङिति ॥ एकसज्ञाधिकारवहिर्भूतत्वात सार्वधातुकसज्ञाया अपि समावेशे प्राप्त आह । आर्धधातुकसंज्ञ एवेति ॥ लडश्शाकटायनस्यैवेति सूत्रादेवकारानुवृत्तेरिति भाव: । तेनेति ॥ सार्वधानुकन्वाभावेन तन्निमित्ता शपश्यनादयेा न भवन्तीत्यर्थः । परस्मैपदानामिति ॥ लिटस्तअयोरित्यस्मात् लिट इत्यनुवृत्तिमभिप्रेत्याह । लिटस्तिबादीनामिति ॥ णलादय इति ॥ णल, अतुम , उस , थल , अथुस् , अ, णल, व, म, इत्येत नव यथासग्व्य स्युरित्यर्थः । तत्र तिपो णल सर्वादेशः । न च णकारलकाम्योश्चुट् इति हलन्त्यमिति च इन्सज्ञकत्वाल्लोपे कथमनेकाल्त्वमिति वान्यम् । सर्वदेशत्वात्प्राकणलः प्रत्ययत्वाभावेन चुट इत्यस्याप्रवृत्तेः । णिन्वन्तु जुहावेत्यादौ वृद्ध्यर्थम् । लित्व तु लित्स्वरार्थम् । ननु मद्ध्यमपुरुषबहुवचनथस्य विधीयमानः अकार: अलोन्त्यस्येत्यन्त्यस्य स्यात् । अकारस्य अकारविधिस्तु यथासख्यापादनार्थ इति चेत् । सत्यम् । द्वयोरकारयो पररूपेण अ इति सूत्रनिर्देशादनेकाल्त्वात् सर्वादेशत्वमिति भाष्ये स्पष्टम् । न च अतुसादीनामादेशत्वात् पूर्वं विभक्तित्वाभावेन न विभक्ताविति निषेधाभावात् सकारस्येत्वन्दुर्वारमिति वाच्यम् । सकारादुपरि सकारान्तरस्य सयोगान्तलोपेन लुप्ततया श्रूयमाणसकारस्योपदेशेऽन्त्यत्वाभावादित्यलम् । भुवोवुगिति । अचीति ॥ आचिश्नुधान्वित्यतंस्तदनुवृत्तेरिति भावः । अचीति किम् । अभूत् । ननु णलि परत्वान् बुकं बाधित्वा अचोञ्णितीति वृद्धिस्स्यात् । बभूविथेत्यत्र तु सार्वधातुकार्धधातुकयोरिति गुणस्स्यादित्यत आह । नित्यत्वादिति ॥ कृतयोरपि गुणवृध्योरेकदेशविकृतन्यायान् बुक प्रवर्तते । अकृतयोरपि प्रवर्तते । ततश्च कृताकृतप्रसङ्गी यो विधिस्सनित्य इति न्यायेन बुक गुणवृद्धी बाधत इत्यर्थः । बुकि ककार इत् उकार उच्चारणार्थः । कित्वादन्तावयवः। भूव् अ इति स्थिते । एकाच इति। अजादेरिति। इत्यधिकृत्येति ॥ षष्ठाद्ध्यायारम्भे द्वे इमे सूत्रे । ते च न विधायके । अतिप्रसङ्गात् । किन्तु