पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७४
[शैषिक
सिद्धान्तकौमुदीसहिता

शिशूनां क्रन्दनं शिशुक्रन्दः, तमधिकृत्य, कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम् । क्लीबत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् । विरुद्धभोजनीयम् ।

१४६९ । सोऽस्य निवासः । (४-३-८९)

स्रुघ्नो निवासोऽस्य स्रौघ्नः ।

१४७० । अभिजनश्च । (४-३-९०)

स्रुघ्नोऽभिजनोऽस्य स्रौघ्नः । “यत्र स्वयं वसति स निवासः'। “यत्र पूर्वैरुषितं सोऽभिजनः' इति विवेकः ।

१४७१ । आयुधजीविभ्यश्छः पर्वते । (४-३-९१)

पर्वतवाचिनः प्रथमान्तादभिजनशब्दादस्येत्यर्थे छः स्यात् । हृद्गोलः पर्वतोऽभिजनो येषामायुधजीविनां ते हृद्रोलीयाः । 'आयुध-' इति किम् । ऋक्षोदः पर्वतोऽभिजनो येषां ते आर्क्षोदा द्विजाः ।

१४७२ । शण्डिकादिभ्यो ञ्यः । (४-३-९२)

शण्डिकोऽभिजनोऽस्य शाण्डिक्यः । .

१४७३ । सिन्धुतक्षशिलादिभ्योऽणञौ । (४-३-९३)

सिन्ध्वादिभ्योऽण् तक्षशिलादिभ्योऽञ् स्यादुक्तेऽर्थे । सैन्धवः । तक्षशिला नगरी अभिजनोऽस्य ताक्षशिलः ।

१४७४ । तुदीसलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः । (४-४-९४)


एभ्यः छः स्यादधिकृत्यकृते ग्रन्थे इत्यर्थः । निपातनादिति ॥ ‘सभा राजा’ इति तु नपुंसकत्वन्न भवति । तत्र 'अमनुष्यशब्दो रूढ्या रक्षःपिशाचादीनाह' इत्युक्तेरिति भावः । सोऽस्य निवासः ॥ आस्मिन्नर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः । यत्र सम्प्रत्युष्यते स निवासः इति भाष्यम् । अभिजनश्च । स इत्यनुवर्तते । पूर्ववद्याख्येयम् । यत्र पूर्वेरुषित सोऽभिजन इति भाध्यम् । यत्र स्वयमिति । उदाहृतभाष्यस्यायमर्थ इति भावः । आयुधजीविभ्यः । पर्वतादिति पाठान्तरम् । आभिजनशब्दादिति ॥ अभिजनदेशवाचिन इत्यर्थः । आयुध- जीविनोऽभिधातुम्प्रवृत्तेभ्यः इति शेषः । सूत्रे 'क्रियार्थोपपदस्य’ इति चतुर्थी । हृद्गोल इति ॥ पर्वतविशेषोऽयम् । ऋक्षोद इति । अयमपि पर्वतविशेषः । शण्डिकादिभ्यो ञ्यः ॥ सोऽभिजन इत्यर्थे प्रथमान्तेभ्यः इति शेषः । सिन्धुतक्ष ॥ सैन्धव इति ॥ सिन्धु- र्देशविशेषः अभिजनोऽस्येति विग्रहः । तुदीसलातुर ॥ तुदी सलातुर वर्मती कूचवार