पृष्ठम्:साहित्यसारः.pdf/68

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७
षष्ठः प्रकाशः


विहाय प्रस्तुतं कार्यं यदन्यस्साध्यते नरैः ।
अत्राक्लगितं प्राहुस्तदेव कविपुङ्गवाः ।। ३९ ।।

हासाय प्रस्तुतं वाक्यं व्याहारोऽर्थान्तराश्रितम् ।
अन्योन्यवाक्याधिकयोः स्पर्धयाधिबलं भवेत् ।। ४० ।।

असत्प्रलापः प्रायेण. संबन्धरहितं वचः ।
दोषा गुणा गुणा दोषा यत्र स्युर्मृदवो हि तत् ॥ ४१ ॥

वचसामन्यथाव्याख्या ह्मपस्पन्दितमुच्यते ।

                व्यायोगः

विख्यातवृत्तो व्यायोगो विख्यातोद्धतनायकः ॥ ४२ ।।

हीनो गर्भावमर्शाभ्यां दीप्ता हास्यादयो रसाः ।
वृत्तिरारभटी प्रायो बहुक्रूरजनावृतः ॥ ४३ ॥

एकाहश्चरितैकाङ्क्षो ह्मस्रोकरणसङ्गरः ।

                 समवकारः

कुर्यात्समवकारोऽपि सम्यगामुखलक्षणम् ॥ ४४ ॥

ख्याता देवासुरकथा वस्तुत्वेन निरूप्यताम् ।
कैशिक्या रहितास्तत्र वृत्तयः परिकीर्तिताः ॥ ४५ ॥

सुरासुरास्तु नेतारो निर्विमर्शाश्च सन्धयः ।
अत्र द्वादश नेतॄणां फलं कुर्यात्पृथक्पृथक् ॥ ४६ ॥

वीरप्रायस्सत्रय्यङ्गस्त्रिशृङ्गारस्त्रिविxषः ।
कपटत्रितयोपेतश्चित्रेोक्त्या परिपूरितः ।। ४७ ॥

विसन्धिरङ्कः प्रथमः कायों द्वादशनाडिकः ॥
नाडिकानां x यः पश्चात् प्रत्येकं xxxxxx ॥ ४८॥