पृष्ठम्:साहित्यसारः.pdf/67

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८
साहित्यसारे


वधूं दिव्यामनिच्छन्तीं हठादाहर्तुमिच्छतः ।
शृङ्गारलेशमधुरस्सम्यगारन्धसङ्गरः ॥ २९ ॥

छलेन येन केनापि तत्र युद्धं निवारयेत् ।
सत्कर्णोद्वत्तष्ठत्तिभ्यां कर्तव्यश्च कवीश्वरैः ॥ ३० ।।

             वीथी

वीथी सकैशिकीवृतिरेकाङ्का स्थापनावती ।
एकपाक्कृxसङ्गमुखनिर्वहणाश्रिता ॥ ३१ ॥

देवतापसविख्यातकथासंबन्धशालिनी ।
रसस्सूच्यस्तु शृङ्गारः स्पृशेदपि रसान्तरम् ॥ ३२ ॥

हृद्यपद्यावलिप्राया तदङ्गानि त्रयोदश ।
छलप्रपञ्चत्रिगतवाक्केलीगण्डमालिकाः ॥ ३३ ।।

उत्खात्यकाक्लगिते व्याहाराधिदले तथा ।
असत्प्रलापमृदवोस्तथापस्पन्दितं पुनः || ३४ ॥

अशोभनैश्शोभनाभैरर्थैरुक्तिश्छलं भवेत् ।
मिथ्यास्तुतिर्मिथोभाता प्रपञ्च इति कथ्यते ॥ ३५ ॥

श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं मतम् ।
वाक्केली मधुरा वाणी नर्मx गर्भितं भवेत् ॥ ३६

गण्डमप्रस्तुतं वाक्यं प्रस्तुतस्याविरोधतः।
प्रहेलिकैव गूढार्था नालिकेति निगद्यते ॥ ३७ ।।

गूढार्थपदसम्बन्धा नानाप्रxxवलिः ।
अन्तxxहिका xxxxxxxxxxxxx xxx ॥३८॥