पृष्ठम्:साहित्यसारः.pdf/61

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२
साहित्यसारे


भ्रुकुटीरचनाकम्पस्वेदाद्यैरनुभावितः ।
भावितो मदगर्वाद्यैः क्रोधो रौद्रो भवेत्स्वयम् ॥ ९८ ॥

विकृतात्कृत्रिमाद् द्वेषैरात्मनो वा परस्य वा ।
विभावितो भवेद्धासो हास्यस्मितविशेषतः ।। ९९ ।।

स्मितमुत्फुल्लनयनं सस्मितं सद्विजप्रभम् ।
स्वनयुक्तं विहसितमुपन्यासस्तु कम्पकृत् ॥ १०० ॥

अपहासस्सनीराक्षो ह्यतिहासोऽङ्गपातकः ।
श्रेष्ठमध्यकनिष्ठानां द्वौद्वौ स्यातां यथाक्रमम् ॥ १०१ ॥

निद्रालस्यश्रमम्लानिमूर्छाद्या व्यभिचारिणः ।
अतिलोकपदार्थैः स्याद्विस्मयात्मा रसोऽद्भुतः ॥ १०२ ॥

अस्यानुभावा नेत्राम्बुवेपथुस्वेदगद्गदाः ।
हर्षावेगधृतिप्राया भवन्ति व्यभिचारिणः ॥ १०३ ।।

विकृतत्वमसत्त्वादेर्भयभावो भयानकः ।
प्रभूतस्वेदवैवर्ण्यशोषवेपथुलक्षणः ॥ १०४ ॥

त्राससंभ्रमसंमोहदैन्यानि व्यभिचारिणः ।
इष्टनाशादनिष्टादेश्शोकात्मा करुणो रसः ॥ १०५ ।।

निश्वासोच्छ्वासदेहार्तिस्तम्भप्रलपितादयः ।
तत्रापस्मारदैन्यान्ध्यसभ्रमा व्यभिचारिणः ॥ १०६ ॥

             रसस्य वर्णाः

श्यामो वर्णस्तु शृङ्गारे विष्णुस्तत्राधिदैवतम्।
गौरो वीरस्तु विज्ञेयो महेन्द्रस्तस्य देवता ॥ १०७ ॥