पृष्ठम्:साहित्यसारः.pdf/59

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०
साहित्यसारे

      
              दशावस्याः

भवन्त्यत्र दशावस्या निर्दिष्टास्ता़xकोविदैः ॥७८॥

संस्मृत्युद्वेगाभिव्यप.....पोम्मादत्संग्वराः ।
चिन्तागुणकथानाव्यमरणानि यथाक्रमम् ॥ ७९ ।।

               तल्लक्षणानि

जगतस्तन्मयत्वेन दर्शनं तु स्मृतिर्मता ।
हृद्यवस्तुषु विद्वेषो xद्वेगः कथ्यते बुधैः ॥ ८० ॥

अभिलाषः स्पृहा प्रोक्ता काग्ये सर्वाङ्गसुन्दरे ।
असंबद्धकथालापः प्रलाप इति कथ्यते ॥ ८१ ॥

उन्मादश्चेतसो भ्रान्तिरनवस्थानिबन्धना ।
संज्वरस्तु समस्ताङ्गव्यापी तापोदयो महान् ॥ ८२ ॥

चिन्ता सदैव तल्लग्ना बुद्धिरन्यानपेक्षिणी।
तदलाभे तत्प्रशंसा गुणास्थानं निगद्यते ॥ ८३ ॥

चिन्तास्तिमितकायत्वं जडता विदुषां मता ।
सुप्रसिद्धं तु मरणं सर्वेषां कीर्तिशेषिता ॥ ८४ ॥

              मानप्रवासो
   
वियोगो विप्रलम्भः स्यादतिविस्रयोर्द्वयोः ।
मानप्रवासमेदेन स पुनर्द्विविधो भवेत् ॥ ८५ ॥

स्त्रीणामीर्ष्याकृतो मानः कोपोऽन्यासङ्गिनि प्रिये ।
श्रुते वा कल्पिते बुध्या दृष्टे वा तस्समुद्भवः ॥ ८६ ॥

श्रुतिस्सखीमुखात्तत्र कर्तव्या नाटकादिषु ।
अनुमाच्छलनिद्रान्ध्यगोत्रस्खलनलक्षणा ॥८७॥