पृष्ठम्:साहित्यसारः.pdf/55

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६
साहित्यसारे


अधिक्षेपप्रमादाद्वा रोषाद्वा जायते च सः ।
अत्र स्वेदाग्निचलनताडनग्रहणादयः ॥ ४४ ।।

             उग्रता

चण्डतैवहि सर्वेषामुग्रता विदुषां मता ।
दुष्टापवाददौर्मुख्यचौर्यात्सञ्जायते परम् ॥ ४५ ॥

अत्र स्वेदशिरःकम्पतर्जनीताडनादयः ।

               स्मय:
स्मयस्सर्वजनोन्मादी गर्व एवेह कथ्यते ॥ ४६ ॥

ऐश्वर्यबललावण्यरूपेभ्यस्तत्समुद्भवः ।
अत्रावज्ञाविलासाङ्गविभाषालटहादयः ।। ४७ ।।

               जडता

प्रतिपत्तेरभावेन स्तब्धता जडता मता ।
सा समुत्पद्यते लोके दायेतालोकनादिभि ।। ४८ ।।

अस्यामपि भवेत्सद्यस्त्वनिमेषनिरीक्षणम् ।
  
               मरणम्

प्रसिद्धमपि क्क्तव्यं मरणं भूतपञ्चता ।। ४९ ।।

विरहव्याधिदुष्कर्मविधिभ्यस्तस्य संभवः ।
जनताशोकविण्मूत्रस्तम्भनिश्चेष्टतादयः ।। ५० ।।

                 स्वप्नम्

संमीलनं हेि चित्तस्य निद्रेति परिगीयते ।
दुःखातिरेकवैक्लव्यमन:स्वेदादिभिर्भवेत् ॥ ५१ ॥