पृष्ठम्:साहित्यसारः.pdf/44

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५
चतुर्थः प्रकाशः


लीला विलासो विच्छित्तिः विभ्रमः किलिकिञ्चितम् ।
मोट्टायितं कुट्टमितं बिम्बोको ललितं नतम् ॥ ३१ ॥

एते स्वाभाविका ख्याता दश विश्वे च विंशति ।
रागाविष्टं मनो भावो हावस्तत्सूचनाविधिः ॥ ३२ ॥

स एव हेला सुव्यक्तां शृङ्गाररसपोषकः ।
यौवनोदयसंभोगैदशोभा देहगता द्युतिः ॥ ३३ ॥

मदनोद्दीपिताकारा सैव कान्तिरिति स्मृतम्।
प्रतीयमानोऽपरधा दीप्तिः स्यात्कान्तिविस्तरः ॥ ३४ ॥

अनुल्बणत्वं माधुर्यं परुषेणापि वस्तुना ।
प्रागल्भ्यं साध्वसाभावः कामसन्दीपनोचितः ।। ३५ ।।

औदार्य मुग्धाता स्थायि प्रश्रयोन्मिश्रभाषणम् ।
अतिस्थिरगुणक्लिष्टा मनोवृत्तिस्तु धैर्यतः ॥ ३६ ॥

प्रियानुकरणं लीला मधुराङ्गविचेष्टितैः ।
तत्कालजनिताल्लासो विलासोऽङ्गक्रियादिषु ॥ ३७ ॥

स्वल्पाप्याकाररचना विच्छित्तिः कान्तिपोषकृत् ।
त्वरया विभ्रमः स्थाने भूषास्थानविपर्ययः ॥ ३८ ॥

अश्रुक्रोधभयादीनां सङ्करः केिलिकिञ्चितम् ।
मेोट्टायितं प्रियालापे तद्भावपरिभावनम् ॥ ३९ ॥

सार्द्रमन्तः कुट्टमितं क्रोधः केशग्रहादिषु ।
गर्वादिष्टतमे पुंसि बिम्बोकोऽनादरक्रिया ॥ ४० ॥

सुकुमारोऽङ्गविन्यासो मसृणो ललितं भवेत् ।
विचित्ररचनाप्राय. अङ्गैरेवानतिर्भवेत् ॥ ४१ ॥