पृष्ठम्:साहित्यसारः.pdf/43

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
साहित्यसारे


स्वाधीनपतिकाश्लिष्टा वाससज्जाभिसारिके ।
प्रिये चिरयति व्यक्तं कुपितोत्कण्ठिता भवेत् ॥ २१ ॥

विप्रलब्धा समदना संकेतच्छलिता वधूः ।
व्यक्तव्यलीके दयिते खण्डिता रोषरुषिता । २२ ॥

यस्या देशान्तरगतो भर्ता सा प्रोषितप्रिया ।
स्वदासकल्पदयिता स्वाधीनपतिका भवेत् ॥ २३ ॥

प्रिये निर्वासिते रोषादाश्लिष्टा तापपीडिता ।
अलङ्कृता वसेत्प्रेयान्वाससज्जा प्रियागमे ॥ २४ ॥

कामार्ताभिसरेत्कान्तं सारयेद्वाभिसारिका ।

                दूत्यः

दूत्यो दासी सखी कारुर्धात्रेयी प्रातिवेशिका ॥ २५ ॥

लिङ्किनी भिक्षुकी स्वा च नेतृमित्रगुणान्विताः ।
दासी स्वकीया चेटी स्यात्सखी स्वस्य समा वधूः ॥ २६

रजकी कारुरुदिता धात्रेयी मातृसन्निभा ।
प्रतिवेश्मनि तिष्ठन्ती कथ्यते प्रातिवेशिका ।। २७ ।।

लेिङ्गिनी भिक्षुकी प्रोक्ता शिल्पिनी चित्रकारिका ।
स्वं पञ्चेत्येवमेवात्र दूतीनामष्टकं भवेत् ।। २८ ।।

           सत्त्वालङ्करणानि

नारीणां सत्त्वसंभूता अलङ्करणविंशतिः ।
भावहावौ च हेला च स्त्रीणामङ्गोद्भवास्त्रयः ॥ २९ ॥


शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता ।
औदार्यं धैर्यमित्येते सप्त ख्याता ह्ययत्नजाः ॥ ३० ॥