पृष्ठम्:साहित्यसारः.pdf/36

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
तृतीयः प्रकाशः

                           
अनुनीतिरपूर्वस्तु(स्य?) क्रोधस्योद्दीपनक्रिया ।
अनेकयुक्तिमद्वाक्यं तन्निर्भासनमुच्यते ॥ २३ ॥

दोषादुत्सार्य कार्यं स्यात् गुणेऽर्थस्य निवेदनम् ।
अकार्यं सहसा कृत्वा पश्चात्तापोऽनवस्थिति: ।। २४ ।।

    

पात्रसंबोधनादिक्रमः



आक्रीडं देहळी हज्जे हळा हीमाणहेति च (सखी) ।
ओवट्टिहं वरण्डी ही पुरोभागजनान्तिके ॥ २५ ॥

आकाशहन्तस्वगतप्रकाशस्वामिभावुकाः ।
ऊ राजन् भाव भगवन् अज्जु भट्टिणि गण्डिका ॥ २६।

ई शर्मन्मम्महे वण्डा बाढं मा भर्तृदारिके ।
स्वामिन्यात्मगतं क्रान्ते प्रिये हे मञ्जुभाषिणि ।। २७ ।।

आर्य देव विभो वत्स सारथे राजदारिके ।
हण्डे कुलपतिर्वद्दा सौदामन्यामनामतः ॥ २८ ॥

आवुत्तो भगवत्यत्ता गुरुर्जात हमज्जुका ।
आयुष्मन् प्रथमः कल्पः विजयी सार्थवाहकः ॥ २९ ॥

चम्पकाशोकपुन्नागमालतीयूथिकावृतम् ।
आहुरुद्यानमाक्रीडन्नामतो नाट्यकोविदाः ॥ ३० ॥

गृहालिन्दकभागस्तु देहलीति निगद्यते ।
नाटके नाट्यतत्त्वज्ञैः वक्तव्या साधु सा क्वचित् ॥ ३१ ॥

नियमेनैव वक्तव्या हज्जेति परिचारिका ।
गणिकाभिरथान्याभिः समया सा निगद्यते ॥ ३२ ॥

हलेति कथ्यते चेटी नाटके नायिकाजनैः ।
गणिकाभिरपि क्वापि विवादे राजदारिका ॥ ३३ ॥ .