पृष्ठम्:साहित्यसारः.pdf/35

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६
साहित्यसारे

अपदेश्यः परोक्षोऽपि सारूप्यं जायते यतः ।
अभूतपूर्वेर्यत्रार्थैरसदर्थः प्रसाध्यते ।। ११ ।।

स मित्थाव्यवसाय: स्यात् वक्तृव्यापारनिश्चया ।
सिद्धिस्स्यादप्रसिद्धस्य सुप्रसिद्धेषु कीर्तनम् ॥ १२ ॥

सहातिसदृशार्थेन दृष्टान्तोऽर्थस्य शंसनम् ।
आशीराशंसनं वस्तुन्यभीष्टे मृदुभिः पदैः ॥ १३ ।।

अपरिज्ञाततत्त्वार्थं वचस्संशय उच्यते ।
छलोक्त्या कथितार्थस्य कपटोऽन्यादृशग्रहः ।। १४ ।।

दुर्जनोक्तिषु तीव्रासु क्षमा स्यादविकारता ।
प्रश्रयेणान्यथार्थोक्तिरनुवृत्तिरिति स्मृता ।। १५ ।।

गुणैरनेकैरेकार्थैरुचितैरुत्तरोत्तरम् ।
पदोच्चयो क्स्तुनस्स्यादुज्झतात्मकवर्णनम् ॥ १६ ॥

तीव्रस्साक्षादवाच्योऽर्थो यत्राभिप्रायगोचरः ।
आख्यायतेऽन्यथाऽन्यस्य स एवाक्रन्द उच्यते ।। १७ ।।

अन्यथाऽन्यकृतैर्दोषैः परिदेवनमन्यथा ।
प्रसिद्धदोषगुणतामुपवृत्तिं विदुर्बुधाः ॥ १८ ॥

आदौ क्रोधकृदायत्यां सफलं वस्तु याचनम् ।
दृष्ट्वाऽवयवमर्थस्य कल्पनं प्राप्तिरुच्यते ॥ १९ ॥

मनोरथो भूतपू(र्व ?)स्वाभिप्रायस्य शंसनम् ।
साध्यते योऽस्य संबन्धे युक्तिर्वस्तुभिरिष्यते ।। २० ।।

अत्युत्तमार्थादधिकः योऽर्थस्सोऽतिशयस्स्मृतः ।
यत्राकारगभीरोक्त्या पृच्छा पुष्टार्थकीर्तनम् ॥ २१ ॥

पृष्टैरपृष्टैर्वाख्यानं कैश्चिदर्थस्य निर्णयः ।
अर्थेन रमते(?) रम्या प्रतिषेधोऽपि हि क्रिया ॥ २२ ॥