पृष्ठम्:साहित्यसारः.pdf/31

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
साहित्यसारे

सर्वसाहित्यविद्यासु परं प्रावीण्यमिच्छता ।
कविना काव्यसारो हेि श्रोतव्यः प्रौढचेतसा ॥ १३२ ॥

तत्र प्रश्नोत्तरं त्रेधा कथ्यते कविपुङ्गवैः ।
अन्तर्लापिक्रमः कोऽपि बहिर्लापिक्रमोऽपरः ॥ १३३ ||

उभयात्मा भवेत्कोऽपि त्रिभङ्गी नाम शोभनः ।
यत्रोत्तरपदं वृत्ते: सोऽन्तर्लापी निगद्यते ॥ १३४ ॥

बहिरेवोत्तरं यत्र बहिर्लापी स उच्यते ।
एकमेवोत्तरपदं बाह्यं यत्र त्रिधाकृतम् || १३५ ॥

सुश्लिष्टं पतितश्लोके त्रिभङ्गी सा निगद्यते ।
अन्तर्लापिप्रभेदस्स्यात् कोऽपि गुप्तोत्तराभिधः ॥ १३६ ॥

साक्षरच्युतकः कोऽपि दुर्भेद्यः कुशलैरपि ।
बहिर्लापिप्रभेदोऽपि लेशेनेह प्रदृश्यते ॥ १३७ ॥

एकालापं द्विरभ्यास: साक्षरच्युतकं तथा ।
गतप्रत्यागतं मिश्रमिति पञ्चविधस्स्मृतः || १३८ ॥

प्रश्नगर्भतयैवोच्चैः यत्र स्यादुत्तरं पदम् ।
तदेव कथ्यतेऽस्माभिर्गुप्तोत्तरमिति स्फुटम् ॥ १३९ ॥

काप्यक्षराणां लोपेन यत्रार्थ: प्रतिपाद्यते ।
उत्तरोक्तप्रकारेण साक्षरच्युतकं हि तत् ॥ १४० ॥

एकमेव पदं द्व्यर्थं यत्र स्यादुतरं द्विधा।
प्रश्नद्वयमपि श्लोके तदेकालापमुच्यते ॥१४१॥

एकमेवोत्तरं यत्र लिङ्गेन वचनेन वा ।
प्रयाति भेदद्वितयं चिराभ्यासस्स उच्यते ॥ १४२ ॥

यत्र तल्लिपिलोपेन समीचीनोऽर्थविस्तर: !
न कत्पन्मघार्धत्वे तत्स्मादक्षरत्मेपकम् ॥१४३॥