पृष्ठम्:साहित्यसारः.pdf/30

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१
द्वितीयःप्रकाशः


 
पूर्वोक्तसाध्यवाक्यार्थं यस्साधयितुमुच्यते ।
हेतुगर्भोऽन्यवाक्यार्थः स एवार्थान्तरं भवेत् ॥ १२० ॥

प्रकारेणापरेणैव यद्वाक्यार्थमति(क्रिया)प्रियम् ।
शब्दार्थवृत्तिशून्येन पर्यायोक्तं तदुच्यते ॥ १२१ ॥

प्रस्तुतार्थस्य पुष्ट्यर्थं यत्काव्येषु प्रदृश्यते ।
विरोधाभासवचनं सा विरोध इतेि स्मृतः ॥ १२२ ॥

संसर्गोऽलङ्कृतीनां यः समकक्ष्यतया कृतः ।
अङ्गाङ्गित्वेन बद्धानां सङ्कीर्णं तन्निगद्यते ॥ १२३ ॥

रसाभासादिनिर्माणकारणं यद्विभूषणम् ।
तदत्र रसवद्वाचां रसबन्धविधानतः ॥ १२४ ॥

सन्देहैर्नातिरिक्तं यल्लोकातीतं निगद्यते ।
कविभिर्बुद्धिनैशित्यात्स एवातिशयो मतः ॥ १२५ ॥

असंभाव्यार्थकथनमत्युक्तिरिति कथ्यते ।
वक्रोक्तिरुक्तवाक्यार्थस्वीकारोऽन्यादृशस्स्मृतः ॥ १२६ ॥

वस्त्वन्तरप्रसङ्गेन ध्वनिः स्याद्भाषवर्णनम् ।
भूष्यभूषणरूपत्वं मिथस्स्याद्यत्र वस्तुनोः ॥ १२७ ॥

सादृश्यमन्तरेणापि तदन्योन्यमिति स्मृतम् ।
यादृशेनापि लिङ्गेन परोक्षं यदि गम्यते ॥ १२८ ॥


क्स्तु पुष्टार्थरसवदनुमानं तदुच्यते ।
शब्दाभासस्तु यमकं पदादिष्वपि कल्पितम् ॥ १२९ ।।

नैवान्तस्तद्विकल्पानां तदृश्यं कविकर्मणि।
विचित्रशब्दसन्दर्भश्चित्रमित्यभिधीयते ॥ १३० ॥

सोऽपि सन्दृश्यते मार्गश्चक्रबन्धादिषु स्मृतः ।
अनौचित्यात्तदस्माभि: काव्यसारे निरूप्यते ॥ १३१ ॥