पृष्ठम्:साहित्यसारः.pdf/28

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



१९
द्वितीयः प्रकाशः



असमं वा समं वाऽथ सा विज्ञेया ह्यपन्हुतिः ।
बहुधा सा भवेद्व्याप्ता स्वरूपविजयादिषु ॥ ९६ ॥

वस्तु किञ्चिदभिप्रेत्य तत्तुल्यस्यान्यवस्तुनः ।
उक्तिस्संक्षिप्तरूपत्वात्सा समसोक्तिरिप्यते । ९७ ।

विशेष्यमात्रभिन्नापि तुल्याकारविशेषणा ।
अस्त्यसावपराप्यस्ति भिन्नाभिन्नविशेषणा ॥ ९८ ॥

यथाकथञ्चित्सादृश्यं यत्नोद्भूतं प्रतीयते ।
उपमा नाम सा यस्याः प्रपञ्चस्सुमहान् भवेत् ॥ ९९ ॥

धर्मवस्तुविपर्यासनियमातिशयाश्रयाः ।
मोहोत्प्रेक्षाविनिमया दृश्यास्सत्कविऋर्मसु ॥ १०० ॥

मुख्यार्थवस्तुना युक्तैर्यद्वाक्यैस्सह संगतिम् ।
सन्दधड़ोधयत्यर्थास्तत्पदं दीपकं स्मृतम् ॥ १०१ ॥

पदान्तर्गतवाक्यैर्वा वाक्यार्थैरन्वितं यदि ।
पदमेकं क्रियावाचि तत्क्रियादीपकं भवेत् ॥ १०२ ॥

यद्भूरिवाक्यसंबद्धक्रियाणामेकमेव चेत् ।
उच्यते कारकपदं तत्स्यात्कारकदीपकम् ॥ १०३ ॥

यत्र दीपकसूत्रेण वाक्यपुष्पाणि सत्कविः ।
ग्रथ्नात्यपूर्वविच्छित्त्या तन्मलादीपकं विदुः ॥ १०४ ॥

उपमानोपमेयानां यस्संबन्धः क्रमोदितः ।।
कथ्यते स इहास्माभिः संख्यानं वा क्रमोऽपि वा ॥ १०५ ॥

अभिन्नस्योपमानेन प्रस्तुतस्य गुणद्युतिः ।
विशेषं वक्तुमुदिता विशेष इति कथ्यते ॥ १०६ ॥

सादृश्यशब्दहीना चेदुपमा रूपकं भवेत् ।
एतद्विकल्पनीयं स्यात्कविभिः काव्यकोविदैः ॥ १०७ ॥