पृष्ठम्:साहित्यसारः.pdf/22

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
द्वितीयः प्रकाशः

     
व्यापारेणैव तद्व्यक्तमभिलाषनिवेदनम् ।
कुरुते तदिह प्राच्याश्चेष्टाव्यतिकरं विदुः ॥ २४ ॥

नेत्रवक्त्रभ्रुवां चेष्टाविशेषैर्लोकहासकृत् ।
यत्तदस्मद्विधैस्सर्वैः क्रियाशुद्धं निगद्यते ॥ २५ ॥


संभोगेच्छां गिरा यत्तु वदति प्रियसन्निधौ ।
तदत्र कथ्यते सद्भिः वागिच्छाप्रतिपादनम्।। २६ ।।


रूपेण स्पृष्टमाचष्टे संभोगेच्छां यदायताम् ।
रूपेच्छाकथनं तत्तु कथ्यते तत्त्वकोविदैः ॥ २७ ॥


संभोगेच्छामतिप्रौढां चेष्टया प्रव्रवीति यत् ।
तदिह व्याहृतं चेष्टास्पृष्टीकरणमञ्जसा ॥ २८ ॥


वचसा भेदनं भर्तुर्वाग्भेदनमुदाहृतम् ।
रूपेण भेदकरणं रूपभेदं निगद्यते ॥ २९ ॥


क्रिययोच्चाटनं भर्तुः क्रियाभेदनमुच्यते ।
वाचा भीतिकरं नर्म वाग्भयं वस्तुनो भवेत् ॥ ३० ॥

रूपेण भीतिजननं भांतिरूपमुदाहृतम् ।
चेष्टया विदथद्भीतिं चेष्टाभयकरं विदुः ॥ ३१ ॥


क्वस्संपृक्तया भीत्या रसान्तरविचारि यत् ।
वाग्भीत्यपरसंयोगि भवेत्तन्नर्म नाटके ॥ ३२ ॥


वेषावलोकनोत्पन्नभीत्या यच्च रसान्तरम् ।
याति नर्म तदेवात्र वेषभीत्यपराश्रयि ॥ ३३ ॥


व्यापारजातिभीत्यैव यद्गच्छति रसान्तरम् ।
चेष्टाभयान्यसंयोगि तदाहुर्नाट्यकोविदाः ॥ ३४ ।।


संक्षिप्तका च संफेठो वस्तुस्थापनयापने ।
इयमारभटीवृत्तेः कथ्यतेऽङ्गचतुष्टयी ॥ ३५ ॥