पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अथ सम्भूयसमुत्थानाख्यस्य पदस्य विधिरुच्यते.


अत्र नारदः--

वणिकप्रभृतयो यत्र कर्म सम्भूय कुर्वते ।
सम्भूय च समुत्थानं व्यवहारपदं स्मृतम् ॥

ऋणादाने प्रयुक्तधनादुत्पन्नोपचयस्य एकनिष्ठत्वमत्रानेकनिष्ठत्वमिति ऋणादानानन्तरमस्य पदस्यावसरो न्याय्यः । तथाऽप्येतदनन्तरमुपनिधेरवकाशाभावादुक्तन्यायेन ऋणादानानन्तरमेवोपनिधेः प्रवेश इति पश्चादस्य पदस्यावसर इति । तथा च नारदः--

फलहेतोरुपायेन कर्म सम्भूय कुर्वताम् ।
आधारभूतः प्रक्षेपस्तेनोत्तिष्ठेयुरंशतः ॥

आधारभूतः-- उपायभूतः । प्रक्षेपो-- द्रव्यप्रक्षेपः ।

समेऽतिरिक्तो हीनो वा यस्यांशो यत्र यादृशः ।
आयव्ययौ यथावृद्धिस्तस्य तत्र तथा विधिः ॥

अल्पांशस्याल्पः । महांशस्य महानित्यर्थः ।

आयव्ययज्ञैश्शुचिभिः शूरैः कार्या सहक्रिया ।
कुलीनदक्षानलसैः प्राज्ञैर्भाण्डकवेदिभिः ॥

नाणकवेदिभिरिति क्वचित् पाठः । नाणकस्तत्तद्देशीयविभिन्नमुद्राङ्किता दीनारादयः । व्यासस्तु सम्भूयकारिणां कार्यमाह--

असमक्षं समक्षं वा वञ्चयन्तः परस्परम् ।
नानापण्यानुसारात्ते प्रकुर्युः क्रयविक्रयौ ॥