पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
260
श्रीसरस्वतीविलासे

साक्षिमच्च भवेद्यद्वा तद्दातव्यं ससाक्षिकम् ।

इति । यत्तु ससाक्षिकमृणं तत्पूर्वसमक्षमेव दद्यात् । ऋणादाने ऋणे तत्पुत्रः पौत्रौ नप्ता दायभाक्च पत्न्यादिश्च ऋणापाकरणेऽधिकारिणः । तेषां क्रमस्तु-- प्रथमं पुत्रः तदभावे पौत्रः तदभावे नप्ता चेति क्रम इति निष्कर्षः । कर्त्रन्तरसमवाये क्रममाह याज्ञवल्क्यः--

रिक्थग्राही ऋणं दाप्यो योषिद्राहस्तथैव च ।
पुत्रोऽनन्याश्रितद्रव्यःपुत्रहीनस्य रिक्थिनः ॥

इति । अस्यार्थः-- पुत्र हीनस्य-- योग्यपुत्रादिविधुरस्य रिक्थिनो धनवतो मृतस्य यदृणं तद्रिक्थग्राही दाप्यः । राज्ञेति शेषः । प्राप्तिनशेतद्दायद्दरो भ्रात्रादिर्दापनीय इत्यर्थः । तदभावे योषिद्ग्राहः । यश्च तिसॄणां स्वैरिणीनां अन्तिमां यश्च पुनर्भुवां तिसॄणां स्वैरिणानां प्रथमां तदीयां योषितमतिक्रान्तनिषेधः परिगृह्णाति स योषिद्राहः । तथाच नारदः--

परपूर्वास्स्त्रि यस्त्वान्यास्सप्त प्रोक्ता यथाक्रमम् ।
पुनर्भूर्द्विविधा तासां स्वैरिणी तु चतुर्विधा ॥
कन्यै(न्या)वाऽक्षतयोनिर्वा पाणिग्रहणदूषिता ।
पुनर्भूःप्रथमं प्रोक्ता पुनस्संस्कारकर्मणि ॥
देशधर्मानपेक्षा स्त्री गुरुभिर्या प्रदीयते ।
उत्पन्नसाहसाऽन्यस्मै सा द्वितीया प्रकीर्तिता ॥
स्त्रीप्रसूताऽप्रसूता वा पत्यावेव तु जीवति ।
कामात्समाश्रयेदन्यं प्रथमा स्वैरिणीति सा ॥
कौमारं पतिमुत्सृज्य या त्वन्यं पुरुषं श्रिता ।