पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
255
व्यवहारकाण्डः

इति । अत्र विशेषमाह कात्याननः--

नानर्णसमवाये तु यद्यत्पूर्वमृणं भवेत् ।
तत्तदेवाग्रतो देयं राज्ञे स्याच्छ्रोत्रियादनु ॥

श्रोत्रियोऽत्र ब्राह्मण्यमात्रशाली न तु श्रुताध्ययनशाली । राजाद्यपेक्षया उत्कृष्टजातिपरत्वेन अत्र श्रोत्रियपदप्रयोगात् । गृहीतजातिक्रमोऽत्र ग्राह्यः । ब्राह्मणस्य पूज्यतया अनुग्राह्यत्वात् । एवं क्षत्रियवैश्ययौःवैश्यशूद्रर्योवा युगपदुपस्थाने वा वर्णक्रमेण दातव्यं । पूर्वपूर्वस्य श्रेष्ठत्वेन अनुग्राह्यत्वात् । एवं क्रमेण ऋणापाकरणे क्रियमाणे हीनजातिं परीक्षीणमित्याद्यनुसन्धेयमिति मन्तव्यं । अत्र कात्यायनः--

एकाहे लिखितं यत्र तत्र कुर्यादृणं समम् ।
ग्रहणं लक्षणं लाभमन्यथा तु यथाक्रमम् ॥

अन्यथा-- एकाहादिव्यतिरेकेण अहर्भेदादित्यर्थः । अत्र क्वचिदपवादमाह स एव--

यस्य द्रव्येण यत्पण्यं साधितं यो विभावयेत् ।
तद्द्रव्यमृणिकेनैव दातव्यं तत्र नान्यथा ॥

अत्र बृहस्पतिः--

याचमानाय दातव्यमप्रकालमृणं कृतम् ।
पूर्णावधौ शान्तलाभमभावे च पितुस्सुतैः ॥

तथाच नारदः--

इच्छन्ति पितरःपुत्रान् स्वार्थहेतोर्यतस्ततः ।
उत्तमर्णाधमर्णाभ्यां मामयं मोक्षयिष्यति ॥
अतःपुत्रेण जातेन स्वार्थमुत्सृज्य यत्नतः ।
ऋणात्पिता मोचनीयो यथा न नरके पतेत् ॥