पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
254
सरस्वतीविलासे

 धनी चोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ।

इति स्मृतेः । अयं च पक्षः पुत्राभावे वेदितव्यः । तथाच विष्णुः-- असमग्रदाने लेख्यासन्निधाने चोत्तमर्णस्स्वलिखितं दद्यात् । ऋणिकायेति शेषः । पत्रसद्भावे तु प्रतिदत्तद्रव्यं पत्रपृष्ठे लेख्यं स्यान्न्यूनद्रव्यं विशोधयेत् । अयमर्थः-- न्यूनं यावद्गृहीतद्रव्यं । कृत्स्नप्रतिदानाशक्तौ शक्त्यनुसारेण किंचिद्दत्तमिति विशुद्धये-- प्रज्ञप्तय इत्यर्थः । कृत्स्नद्रव्यप्रदाने पत्रं छेत्तव्यमित्यर्थः प्राप्तं । तदेव स्पष्टीकृतं नारदेन--

 गृहीत्वोपगतं दद्यादृणिकायोदयं धनी ।

इति । उदयं-- वृद्ध्यर्थं गृहीत्वा उपगतं-- उपगतार्थसङ्केतं पत्रपृष्ठे उपगतपत्रं वा ऋणिकाय दद्यादिति । केचिदेतद्वचनं प्रतिदिनं वा प्रतिमासं वा परिभाषया स्वीकर्तव्यद्रव्यविषयमिति मन्यन्ते । अपरे तु उदयमृणिकेनोपार्जितं गृहीत्वा धनी ऋणिकायोपगतं कारयेत् बलात्कारेणापि--

 धनदानासदृं वद्ध्वा स्वाधीनं कर्म कारयेत् ।

इति कात्यायनस्मरणात् इति । कर्मकरणानर्हं तु बन्धनागारे वासयेत् ॥

 अशक्तौ बन्धनागारे प्रवशो ब्राह्मणादृते ॥

इति । अतश्च समजातिमपि परीक्षीणं यथोचितं कर्म कारयेत् । ब्रह्मणग्रहणमुत्कृष्टजातेरुपलक्षणं । अतश्च क्षत्रियादिरपि परीक्षीणो वैश्यादेश्शनैर्दाप्य इति । एतदेव स्पष्टीकृतं मनुना--

कर्मणाऽपि समं कुर्याद्धनिको नाधमर्णिकः ।
समापकृष्टजातिश्चेद्दद्याच्छ्रेयास्तु तच्छनैः ॥