पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
253
व्यवहारकाण्डः

प्रातिभाव्यागतमपि पौत्रेणापि दातव्यमिति प्रदीपः ।

अविभक्ते कुटुम्बार्थं यदृणं तु कृतं भवेत् ।
दद्युस्तद्रिक्थिनः मेते प्रोषिते वा कुटुम्बिनि ॥

नारदः--

पितृव्येणाविभक्तेन भ्रात्रा वा यदृणं कृतम् ।
मात्रा वा यत्कुटुम्बार्थे दद्युस्तद्रिक्थिनोऽखिलम् ॥

बृहस्पतिः--

पितृद्रव्यं भ्रातृपुत्रदासशिष्यानुजीविभिः ।
यद्गृहीतं कुटुम्बार्थे तद्गृही दातुमर्हति ॥

कात्यायनः--

कन्यावैवाहिकं चैव प्रेतकार्येऽपि यत्कृतम् ।
एतत्सर्वं प्रदातव्यं कुटुम्बेन कृतं च यत् ॥

अत्र मनुः--

ऋणं दातुमशक्तो यःकर्तुमिच्छेत्पुनःक्रियाम् ।
स दत्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥

परिवर्तयेदिति-- पुनर्लेख्यादिक्रियां वर्तमानवत्सरादिचिह्नितां कुर्यादित्यर्थः । अत्रापि विशेषमाह स एव--

अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् ।
यावती संभवेद्वृद्धिस्तावतीं दातुमर्हति ॥

हिरण्यशब्देन निर्जिता वृद्धिरुच्यते । निर्जितां वृद्धिमदत्वेत्यर्थः । तत्रैव-- पूर्वकृतकरण एव परिवर्तयेदिति-- वृद्धिं मूल्यत्वेनारोपयेदित्यर्थः । यथाशक्ति स्तोकं दत्वा लेख्यमुपगताख्यमुत्तमर्णाद्धहीतव्यं । उत्तमर्णेनापि तदवश्यं देयं ।