पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
209
व्यवहारकाण्डः

 पूर्वोक्तेन विधानेन स्नातमार्द्राम्बरं शुचिम् ॥

पूर्वोक्तेन-- सर्वदिव्यसाधारण्येनोक्तेन । कारिणं-- दिव्यकारिणम् । तथा च याज्ञवल्क्यः--

 देवानुग्रान् समभ्यर्च्य तत्स्नानोदकमाहरेत् ।
 संश्राव्य पाययेत्तस्माज्जलाच्च प्रसृतित्रयम् ॥

इति । नारदस्तु-

 तमाहूयाभिशप्तं तु मण्डलाभ्यन्तरस्थितम् ।
 आदित्याभिमुखं कृत्वा पाययेत्प्रसृतित्रयम् ॥

इति । हारीतस्तु--

 गोमयेनानुलिप्तायां भूमौ शौध्यं तु पाययेत् ।

इति । याज्ञवल्क्यस्तु शुद्धिप्रकारमाह--

 अर्वाक्चतुर्दशादह्नो यस्य नो राजदैविकम् ।
 व्यसनं जायते घोरं स शुद्धस्स्यान्न संशयः ॥

इति । ऊर्ध्वं पुनरवधेर्न दोष इत्याह नारदः--

 ऊर्ध्वं यस्य द्विसप्ताहाद्वैकृतं तु महद्भवेत् ।
 नाभियोज्यस्स विदुषा कृतकालव्यतिक्रमात् ॥

इति । एतन्महाभियोगविषयं; 'महाभियोगेष्वेतानि' इति प्रस्तुत्याभिधानात् । अवध्यन्तराणि पितामहेनोक्तान्यल्पविषयाणि । 'कोशमल्पे तु दापयेत्' इति स्मरणात् ।

 त्रिरात्रात्सप्तरात्राद्वा दशाहाद्वा द्विसप्तकात् ।
 वैकृतं यस्य दृश्येत पापकृत्स उदादृतः ॥

इति । द्विसप्तकादिति याज्ञवल्क्यवचनेन समानार्थत्वान्महाभियोगविषयम् । एतदेवोक्तं विज्ञानयोगिना-- महाभियोगोक्तद्रव्याद

 S.VILASA
27