पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
208
श्रीसरस्वतीविलासे

मात्रविषयमिति । तन्मन्दम्--

 एवमुक्त्वा विषं शार्ङ्ग भक्षयेद्धिमशैलजम् ।
 यस्य वेगैर्विना जीर्येच्छुद्धिं तस्य विनिर्दिशेत् ॥

इति याज्ञवल्क्यवचने विषजीरणप्रतिपादनं;

 तदा भवति संशुद्धस्तदा कुर्याच्चिकित्सितम् ।

इति पितामहवचने चिकित्साप्रतिपादनमपि विरुन्ध्यात् । अतः चिकित्साप्रतिपादकवचनं करताळिकाशतपञ्चकावच्छिन्नकालप्रतीक्षणद्वारेणातिमात्रप्रयुक्तविषयमित्यस्मदुक्तैव विषयव्यवस्था सम्यक् । यच्च विषवेगो नाम धातोः धात्वन्तरप्राप्तिरित्युक्तं विज्ञानयोगिना; तत्प्रायिकाभिप्रायिकमित्यवगन्तव्यम् । आद्यविषवेगस्यैवंरूपत्वासंभवात् । ततश्च विषस्य धातुसङ्क्रामो वेग इत्येतावद्विवक्षितं विज्ञानयोगिनेत्यवगन्तव्यम् ।

 त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः ।

एवं शुद्धस्य शुद्धिपत्रं राज्ञा दातव्यम् । इतरस्य दण्डादि कर्तव्यमिति । इति विषविधिः ।

अथ कोशविधिः

 प्राड्विवाकः कृतोपवासो दुर्गाऽऽदित्यादीनुग्रदेवान् स्नापयित्वा तदुदकं ताम्रपात्रादौ संगृह्य तद्देवान् गन्धपुष्पादिभिस्संपूज्य तत्स्नानोदकं दिव्यदेशं नीत्वा धर्मावाहनादिशिरसि पत्रान्तं सर्वदिव्यसाधारणविधिं विधाय शोध्यं च प्राङ्मुखं कृत्वा गोमयानुलिप्तमण्डलान्तस्स्थितं कृत्वा पूर्वनिहितोदकात्प्रसृतित्रयं शोध्यं पाययेत् । तथा च पितामहः--

 प्राङ्मुखं कारिणं कृत्वा पाययेत्प्रसृतित्रयम् ।