पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
205
व्यवहारकाण्डः

 कालकूटमलाबुं च विषं यत्नेन वर्जयेत् ॥

इति । चारितं-- चरित्वाऽवशिष्टम् ।

 औषधान्यपि रत्नानि मन्त्रयोगान् विषापहान् ।
 कर्तुश्शरीरसंस्थाश्च परीक्षेत महीपतिः ॥

इति । सप्तादिसङ्ख्याव्यवस्था ऋतुभेदेन द्रष्टव्या । तथा च नारदः--

 वर्षे चतुर्यवमात्रा ग्रैष्मे पञ्च यवास्स्मृताः ।
 हैमन्तके सप्त यवाः शरद्यल्पा ततोऽपि च ॥
 दद्याद्धि सोपवासाय देवब्राह्मणसन्निधौ ।

इति । अल्पा-- षड्यवेत्यर्थः । तत इत्यनेन सप्तसख्यापरामर्शात् । हेमन्त इत्यनेन शिशिरस्यापि ग्रहणं । हेमन्तशिशिरयोस्समासेन हेमन्तशिशरावृतू प्रीणामीत्यादौ प्रायशः सहभावेन श्रवणात् । वसन्तस्य सर्वदिव्यसाधारणत्वात्तत्रापि सप्त यवा इति विज्ञानेशः । यवप्रमाणं तु--

 जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः ।
 प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥
 त्रसरेणवोऽष्ट विज्ञेया लिक्षैका परिमाणतः ।
 ता राजसर्षपास्तिस्रः ते त्रयो गौरसर्षपः ॥
 सर्षपाः षड्यवो मध्यः त्रियवाः कृष्णलास्स्मृताः ।
 पञ्चकृष्णलको माषः ते सुवर्णं तु षोडश ॥

इति । हारीतेन विशेषान्तरमुक्तं--

 पूर्वाह्ने शीतले देशे विषं देयं घृतप्लुतम् ।