पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
201
व्यवहारकाण्डः

इति ।

 नातिक्रूरेण धनुषा क्षेपयित्वा शरत्रयम् ।
 पानीयमज्जनं कार्यं शङ्का यत्र विज्ञायते ॥

यत्र शङ्का विज्ञायते तं अभियुक्तमित्यर्थः । लक्षनिर्देशार्थं तोरणं कार्यं । यथाऽऽह स एव--

 तोरणं तत्र कर्तव्यं लक्ष्यलक्षणसन्धये ।

लक्ष्यलक्षणयोस्सन्धिरभिसंन्धिः-- परिज्ञानमिति यावत् । तत्तोरणं च निमज्जनस्थानसमीपे समदेशे शोध्यकर्णप्रमाणोच्छ्रितं कार्यम् । यथाऽऽह नारदः--

 गत्वा तु तज्जलस्थानं तटे तोरणमुच्छ्रितम् ।
 कुर्वीत कर्णमात्रं तु भूमिभागे समे शुचौ ॥

इति । अत्र नारदः--

 ब्राह्मणः क्षत्रियो वैश्यो रागद्वेषविवर्जितः ।
 नाभिमात्रजले स्थाप्य पुरषं स्तम्भवत्स्थले ॥
 तस्योरू प्रतिसंगृह्य निमज्जेदभिशापवान् ।

अत्र याज्ञवल्क्यः--

 सत्येन माऽभिरक्ष त्वं वरुणेत्यभिशाप्य कम् ।
 नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥

इति । कं-- उदकं । सत्येन माऽभिरक्ष त्वं वरुणेति मन्त्रतः अभिशापोऽभिमन्त्रणं । जलं विशेदिति निमज्जेदित्यर्थः । एतच्च वरुणपूजायां सत्यां । यथाऽऽह नारदः--

 गन्धमाल्यैः सुरभिभिः मधुक्षीरघृतादिभिः ।

 वरुणाय प्रकुर्वीत पूजामादौ समाहितः ॥

 S.VILASA.
26