पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
135
व्यवहारकाण्डः

अभियुक्तः-- अकृतव्यवहारनिर्णय एव । परेतः-- परलोकं गतः । तदा तस्य रिक्थी-- पुत्रादिः । तमागममुद्धरेत् । पूर्वाभियोगेन भोगस्य सापवादत्वात् । अत एवोक्तं नारदेन--

"तथारूढविवादस्य प्रेतस्य व्यवहारिणः ।
पुत्रेण सोऽर्थस्संशोध्यो न तं भोगान्निवर्तयेत्" ॥

इति । एवं च विज्ञानयोगिना स्मार्तकालः शतवर्षपर्यन्तः शतायुः पुरुष इति श्रुतेः इत्युक्तम् । चन्द्रिकाकारेण तु पञ्चाधिकशतवर्षपर्यन्तं स्मार्तकाल इत्युक्तम् । तत्तु प्रायिकाभिप्रायिकम् । नवतिवर्षपर्यन्तायास्त्रिपुरुष्याः प्रतिपादितत्वात् ।

अत्रमतान्तरम्.

 अत्र वरदराजः-- विंशतावागमप्राबल्यम् । भोगस्य तदानुगुण्यम् । द्वितीये भुक्तेः प्राबल्यम् । चतुर्थपुरुषे पञ्चाङ्गभोग एव प्रमाणम् । नागमापेक्षेति सिद्धमिति ।

अत्र बृहस्पतिस्तु विशेषमाह--

"तिवर्षं भुज्यते येन समग्रा भूरवारिता ।
तस्य सा नापहर्तव्या क्षमालिङ्गं न चेद्वदेत् ॥
चतुष्पाद्धनधान्यादि वर्षाद्धानिमवाप्नुयात्" ॥

एतद्वचनं भुक्तेरादरार्थं यथाश्रुतं व्याख्येयं बहुप्रतिपक्षत्वादिति वरदराजः ।

इति लिखितभुक्तिनिरूणम्