पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
105
व्यवहारकाण्डः

"शोधिते लिखिते सम्यगिति निर्दोष उत्तरे ।
प्रत्यर्थिनोऽर्थिनो वाऽपि क्रिया कारणमिष्यते" ॥

प्रत्यर्थिनोऽर्थिनो वाऽपि साध्यसिद्धये प्रमाणलेखनं कुर्यादित्यर्थः । एतदेव चन्द्रिकाकारादयः प्रत्याकलनमित्याहुः ॥ किं तत्प्रमाणमित्यपेक्षिते याज्ञवल्क्य आह--

"प्रमाणं लिखितं भुक्तिस्साक्षिणश्चेति कीर्तितम् ॥
एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥"

इति । नारदोऽपि--

लौकिकदिव्यप्रमाणानि.

"क्रिया तु द्विविधा प्रोक्ता मानुषी दैविकी तथा ।
मानुषी लेख्यसाक्षिभ्यां घटादिर्दैविकी स्मृता ॥"

लेख्यसाक्षिग्रहणं भुक्तेरप्युपलक्षकम् । तस्या अपि मानुषसंबन्धित्वाविशेषात् । घटादयो बृहस्पतिना दर्शिताः--

"घटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमः ।
षष्ठं च तण्डुलाः प्रोक्तं सप्तमं तप्तमापकम् ।
अष्टमं फालमित्युक्तं नवमं धर्मजं भवेत् ।

 दिव्यान्येतानि सर्वाणि निर्दिष्टानि स्वयम्भुवा ॥"

शपथास्तु तेनैव दर्शिताः--

"सत्यं वाहनशस्त्राणि गोबीजकनकानि च ॥
देवता पितृपादाश्च दत्तानि सुकृतानि च ॥"

चशब्दादन्येषामपि पुत्रशिरस्स्पर्शनादीनां सङ्ग्रहः ॥

 S.VILASA.
14