पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अथ तुरीयोल्लासः.


निर्णेतुःकृत्यम्.

 एवमासेधकरणानन्तरं आक्रोशं कुर्वति वादिनि.

ततो निर्णेतुः कृत्यमाह नारदः--

"ततस्तद्वचनं सर्वं फलकादौ विलेखयेत्" ॥

गोभिलोऽपि-

"रागादीनां यदेकेन कोपितः करणे वदेत् ।
तदोमिति लिखेत्सर्वमर्थिनः फलकादिषु" ॥

रागद्वेषलोभमोहादीनां मध्ये एकेन रागादिना यद्वदेदित्यन्वयः । करणे-- राजसमक्षं । तदनन्तरं तद्वाक्यं ब्राह्मणैः सभ्यैः सह विमृश्य न्याय्यं चेत्साध्यपालेन राजपुरुषेण प्रतिवादिनमाकारयेत्, एतदुक्तं भवति-- फलकादौ यल्लिखितं तत्तु जन्मान्तरे मया अस्मै धनं दत्तम्, तदसौ न प्रयच्छतीतिवत् विचारायोग्यम् यदि न स्यात् तदा तत्प्रत्यर्थ्याह्वानार्थं साध्यपालं प्रेषयेदिति । साध्यपालो नाम अर्थिप्रत्यर्थ्याह्वानार्थं राज्ञा नियुक्तस्सभ्यानुमतो राजपुराषः । साध्यपालग्रहणं राजमुद्रोपलक्षणार्थं यथाह बृहस्पतिः--

"यस्याभियोगे कुरुते तथ्येनाऽऽशङ्कयाऽपि वा ।
तमेवाकारयेद्राजा मुद्रया पुरुषेण वा" ॥

इति । आकारणमाह्वानं । उत्तरदाने तस्यैवाधिकारादित्यभिप्रायः । अत उक्तं कात्यायनेन--