पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
77
व्यवहारकाण्डः

इति । अतो नैवंभूतो वदेदित्यभिप्रायः ।

व्यवहारदर्शनोपक्रमः

"धर्मासनमधिष्ठाय संवीताङ्गस्समाहितः ।
प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत्" ॥

अथासेधविधिः.

अत्रायमाक्रोश आसेधनानन्तरं ।

यथाऽऽह नारदः--

"वक्तव्येऽर्थे ह्यतिष्ठन्तमुत्क्रामन्तं च तद्वचः ।
आसेधयेद्द्विवादार्थी यावदाह्वानदर्शनम्" ॥

इति ॥ सन्दिग्धेऽप्यर्थे निर्णयोेदासीनं निर्णयाय प्रवर्तितव्यमित्यादिकमर्थिनो वचनमवमन्यमानं आसेधयेत्-- राजाज्ञया निरोधयेत् व्यवहारदर्शनार्थाह्वानपर्यन्तं विवादनिर्णयार्थीत्यर्थः । अयमासेधः-- स्थानकालकृतप्रवासकर्मभेदात् चतुर्विधः । स्थानासेधः गृहदेवकुलादिस्थानात् न चलितव्यम् इति निरोधनम् । कालकृतः "पञ्चम्यादौ भवत्स्वरूपं प्रदर्शनीयम् नो चेत् राजाज्ञामुल्लङ्घितवान्" इत्येवंविधः । प्रवासासेधः-- यात्रावारणम् । कर्मासेधः-- पुण्यप्रसरणादेर्वारणम् । न पुनर्निरीक्षणादे इन्द्रियनिरोधादेः संकटत्वात् न तत्र राजाज्ञातिक्रमो दोषमावहति । नदीसन्तरणकान्तारदुर्गदेशोपप्लवादिषु आसिद्ध उत्क्रामन् नापराध्नुयात् । अनासेध्यमासेधयन् दण्डभाक् भवतीत्याह नारदः--

आसेधकाल आसिद्ध आसेधं योऽतिवर्तते ।
तद्दिने योऽन्यथा कुर्वन् आसेद्धा दण्डभाग्भवेत् ॥