पृष्ठम्:समयमातृका.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२ समयः]
समयमातृका ।


कन्यका
जाता घरमालायामर्घघर्घटिकाभिधा ॥ ४ ॥
सा वर्षमाना सुमुखी पोरैः पर्वस पूजिता ।
तगृहेष्वकरोच्चौरी पूजाभाजनसंक्षयम् ॥ ५ ॥
सतवर्षैव सा लोभाडाक्मोडा हटतोरणे ।
जनन्या पण्यतां नीता लोके जालवाभिधाम ॥ ६॥
मुदत्तशङ्खलतिका सकूटकुचकञ्चुका ।
कामुकाराधनं चक्रे चुम्बनालिङ्गनेन सा ॥ ७ ॥
कुङ्कुमार्थी वणिक्सूनुरथ तेनाययौ युवा ।
सुन्दरः पूर्णिको नाम पूर्णवर्णसुवर्णयान् ॥ ८ ॥
समायां नेत्रवलनाललावः ।
कृष्टः कौतुकवान्भेजे चपलासंगम निशि ॥ ९ ॥
सा तस्य क्षैब्यसुप्तस्य निशि कण्ठावलम्बिनी ।
निगीय शनकैः सर्व कर्णाभरणकाञ्चनम् ॥ १० ॥
अङ्गुलीभ्यः समाकृष्य हेमवालकवालिकार
चौरसस्तेव चुक्रोश हा इतास्मीति सस्वनम् ॥ ११ ॥
प्रतिबुद्धोऽथ सहसा स तथा सूषितो
वणिक ।
कससाच्छादितशिरा ययौ स्वजनलाजितः ॥ १२ ॥
ततः सा ग्रोवनवती रुचिराभरणाम्बरा ।
उवास शंकरपुरे महणेति कृतामिधा ॥ १२ ॥
भरिमाग्यभरैः सक्ता सा काभिकुनुमोचये ।
लेभे संभोगविश्रान्ति न रजन्या न वासरे ।। १४ ॥
निर्गच्छतो प्रविशतां प्रतिपालयतां बहिः ।
बभूव तद्हे संख्या न शनामिव कामिनाम् || १५ ॥
कृपे माया मुद्याने सूझी पिकवेश्मसु ।
सखीगृहे न तुल्यातान्सा सिषेवेऽदि कामकान् ॥ १६॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:समयमातृका.pdf/९&oldid=341552" इत्यस्माद् प्रतिप्राप्तम्