पृष्ठम्:समयमातृका.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
काव्यमाला ।

खला इवातिचपलाः कृतालिङ्गनसंगमाः
न गताः पुनरायान्ति बाले यौवनवासराः ॥ १७ ॥
प्रथमः
●●नां पुष्पवतीनां लतानां नं ॥ १८ ॥
तस्मान्मानिति कापि हेमकुसुमारामोच्चयाय त्वया
माता तावदनेककूटकुटिला काचित्समन्विष्यताम्
एताः सुश्रु भवन्ति यौवनभरारम्भ विजृम्भाभुवो
बेश्यानां हि नियोगिनामिव शरत्काले बनाः संपदः ॥ ४९॥
अस्त्येव सा बहुतराङ्कवती तुलेव
कालस्य सर्वजनपण्यपरिग्रहेष
क्षिप्रनकष्टपलकल्पनया ययासो
भागी कृतः परिमितत्वमुपैति मेरुः ॥ ५० ॥
यासौ रामामलयजलतागादमरोधलीला
निर्यन्त्राणां नियमजननी भोगिनां मन्त्रमुद्रा ।
विश्व यस्याः फलकलनया लक्ष्यतामेति पाणो:
तस्या जन्मक्रमपरिगत श्रूयत वृत्तमेतत् ॥ ११॥
तद्वृत्तमात्रश्श्रवणेन कोऽपि संजायते बुद्धिविशेषलायः ।
त्योपदेशे स्वयमेव दत्ते भवत्यसो हस्तगता त्रिलोकी ॥ ५२ ॥
इति श्रीव्यासदासापराव्यक्षेमेन्द्र निर्मिताया समयमात काय चिन्तापरिप्रश्नो नाम

प्रथमः समयः
"द्वितीय: समय:


अथ दत्तावधानायां कलावत्या यथाविधि ।
कथामकथंयुत्कङ्कः कुटुन्याः कपटाश्रयाम् ॥ १॥
सर्वभक्षा नमस्कृत्य तामेव भवभैरवीम् ।
बदामि चरितं तस्याः कुक्षौ यस्या जगत्रयी ॥ २ ॥
परिहासपुरे पूर्व पान्थावस्यपालिका ।
जमव भूमिका नाम:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:समयमातृका.pdf/८&oldid=341551" इत्यस्माद् प्रतिप्राप्तम्