पृष्ठम्:समयमातृका.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१ समौयः]
समयमातृका ।

तस्माद्विदेशं गच्छामि नेच्छाम्युच्छृङ्खलां स्थितिम् ।
कथं रक्तविरक्तानां तुल्या स्वायत्ततां सहे ॥ ३४ ॥
इत्युद्बाष्पशस्तस्याः प्रलापं वृद्ध्नापितः ।
आकर्ण्य तां समाश्वास्य सोच्छ्वासं प्रत्यभाषत ।। ३६ ।
भवत्या वित्तलोमेन निर्विचारतया परम्
भिषग्दुष्टभुजंगोऽसौः स्वयमेव प्रवेशितः ॥ ३६ ॥
जमन्यो हि हतास्तेन वेश्यानां पथ्ययुक्तिभिः ।
किं कुट्टनीकृतान्तोऽसौ वेद्यो न विदितस्तव ।। ३७.
स रोगिमृगवर्गाणां मृगयानिर्गतः पथि ।
इत्यादिभिः स्तुतिपदैर्विटचेटैः प्रणम्यते ॥ ३८ ॥
यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वप्राणहराय च ॥ ३९ ॥
अधुना दुःखमुत्सृज्य मनः स्थित्यै विधीयताम् ।
कृत्रिमः क्रियतां गेहे रक्षायै जननीजनः ॥ १० ॥
व्याघ्रीव कुट्टनी यत्र रक्तपानामिषैषिणी ।
नास्ते तत्र प्रगल्भन्ते जम्बुका इव कामुकाः ।।११।।
यत्र तत्र निमग्नानां वेश्यानां जननी विना ।
संध्ययोदिवसस्यापि मुहूर्त्तार्धस्य न क्षणः ॥ ४२ ॥
न भवत्येव धूर्तस्य वेश्यावेश्मान्वमातृके
चुल्लीसुप्तस्य हेमन्ते मार्जारस्येव निर्गमः ॥ १३ ॥
प्रविष्टा कुट्टनीहीनगृहं क्षीणपटा विटाः ।
गाथाः पठन्ति गायन्ति व्ययद्रविणमर्थिताः ॥ ४ ॥
अकण्टका पुष्पमही वेशयोषिदमातृका ।
मन्त्रिहीना च राज्यश्रीर्भुज्यते विटचेटकैः ॥ १५ ॥
अब पीनस्तनायोगमाभाग्यविभवोचितः ।
विपापनिलस्वैव कालः कुवलयेक्षणे ॥ ४॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:समयमातृका.pdf/७&oldid=341548" इत्यस्माद् प्रतिप्राप्तम्