पृष्ठम्:समयमातृका.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
काव्यमाला ।

भज मलयज चित्रे रात्रिः प्रयाति कठोरता-
मिति चतुरताचार्यस्तासा बभूव सखीजनः ॥ ३७ ।।
इति श्रीव्यासदासापराख्यक्षेमेन्द्रनिर्मितायां समयमातृकायां प्रदोषवेश्यालापवर्णन.

तृतीयः समयः।



चतुर्थ समयः।


अस्मिन्नवसरे धूर्तवार्तालीना सुकुट्टनी ।
नापिताख्येन तमसा, रजनीव सहाययौ । ।
अस्थियन्त्रशिरातन्त्री लीनान्त्रोदरकृत्तिका
शुष्ककायकरङ्काङ्कावृतेव कटपूतना ॥ २ ॥
वहन्ती सुबहूच्छिद्रं शरीरं चर्मबन्धनम् ।
अन्तर्गतजगद्वयाजशिक्षाशकुनिपञ्जरम् ॥ ३ ॥
सर्वस्वग्रहणेनापि लम्बमानमुखी सदा ।
तुलेवाङ्कसहस्वाङ्का त्रैलोक्यतुलने कलैः ॥ ४॥
समा समधने पाये सपापामगाधमे ।
धात्रा कृत्रिमरामस्य स्वरमालेव निर्मिता ॥ ५ ॥
सुस्पष्टदृष्टदीर्घोग्रदशना भीषणाकृतिः
प्रसवक्रूरकोपेन संस्थितास्थिरता शुनी ॥ ६ ॥
उलूकवदना काकग्रीवा मार्जारलोचना ।
निर्मिता प्राणिनामङ्गैरिव नित्यविरोधिनाम् ।। ७ ।।..
वेश्यावनैकपालिन्या यया रागमहाव्रते ।
कृता कामुकलोकस्य खट्वाङ्गशरणां तनुः ।।८।
सक्ता श्रुपातजननीं तां विलोक्य कलावती
अभिचारहुतस्याग्रे काली धूमशिखामिव ॥ .
ससंभ्रमोत्थिता तस्याः कृत्वा चरणवन्दनम्
दत्त्वा निजासनं चक्रे स्तुति प्रजापुरःसराम् ॥ १० ॥

शाखाशकुनि' इति पास.चाप इति पाठः, ३. समदने' इति पाटी