पृष्ठम्:समयमातृका.pdf/२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

महाकविश्रीक्षेमेन्द्रकृता
समयमातृका

प्रथमः समयः।

अनङ्गवातलास्त्रेण जिता येन जगत्त्रयी।
विचित्रशक्तये तस्मै नमः कुसुमधन्वने ॥
यस्या दुर्धरघोरचक्रकुहरे विश्चक्षये लक्ष्यते
क्षुब्धाब्यादिव लोलबालशकरी कुत्रापि लोकत्रयी
तामज्ञातविशालकालकलनां तैरतेः पुराणैरपि
प्रौढां देहिसमूहमोहनमयीं कालीं करालां नुमः ॥ २ ॥
क्षेमेन्द्रेण रहस्यार्थमन्त्रतन्त्रोपयोगिनी
क्रियते बाररामाणामियं समयमातृका ॥ ३ ॥
अस्ति स्वस्तिमतां विलासवसतेः संभोगभङ्गीभुवः
केलिप्राङ्गणमङ्गनाकुलगुरोर्देवस्य शृङ्गारिणः
कश्मीरेषु पुरं परं 1प्रवरतालब्धाभिधाविश्रुतं
सौभाग्याभरणं महीवरतनो संकेतसद्म श्रियः ॥ ४ ॥
यत्र त्रिनेत्रनेत्राग्नित्रस्तस्त्यक्त्वा जगन्त्रयीम्
पौरस्त्रीत्रिवलीकुले वसत्यसमसायकः ॥ ६ ॥
तत्राभूदभिभूतेन्द्युतिः कंदर्पदर्पभूः ।
कान्ता कलावतीनाम वेश्या वश्याञ्जनं दृशोः ॥ ६ ॥
कुचयोः कठिनत्वेन कुटिलत्वेन या भ्रुवोः
नेत्रयोः श्यामलत्देन वेश्यावृत्तमदर्शयत् ॥ ७ ॥


प्रवरपुरनाम्ना प्रसिद्धम्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:समयमातृका.pdf/२&oldid=341658" इत्यस्माद् प्रतिप्राप्तम्