पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वि पटलः ] महादेवकृतवैजयन्तीम्याख्यासमेतम् ।

त्वामग्ने समिधानं यविष्ठ देवा दूतं चक्रिरे हव्यवाहम् । उरुज्रयसं घृतयोनिमाहुतं त्वेषं चक्षुर्दधिरे चोदयन्वति । त्वामग्ने प्रदिव आहुतं घृतेन सुम्नाय वः सुषमिधा समी- धिरे । स वावृधान ओधीभिरुक्षित उरुज्रयाꣳसि पार्थिवा वितिष्ठसे । घृतप्रतीकं व ऋतस्य धूर्षदमग्निं मित्रं न समिधान ऋञ्जते । इन्धानो अक्रो विदथेषु दीद्यच्छु- क्रवर्णामुदु नो यꣳसते धियमिति जगतीभिर्वैश्यस्य ।

गतम् । निषादस्थकास्योरनुप्रदेशातूष्णीमेवाऽऽदधाति ।

धारयति ब्राह्मौदनिकम् ।

मिथुनावसिक्तरेतसौ ददाति याजमानं न प्रयाति न प्रवसति ।

संवत्सरमृतुं द्वादशाहं चतुरहं त्र्यहं द्व्यहमेकाहं वा ।

पूर्वकृतसंकल्पानुसारेण धारणं विकल्पितम् ।

प्रयात्यनुगते चैवं विहितं ब्रह्मौदनं पक्त्वैताः समिधोऽभ्यज्याऽऽदध्यात् ।

नैमित्तिकमेतत् ।

यद्येनꣳ संवत्सरेऽग्न्याधेयं नोपनमेदेवं विहितं ब्रह्मौदनं पक्त्वैताः समिधोऽ- भ्यज्याऽऽधाय यदा शक्नोत्यथाऽऽधत्ते ।

देवान्मानुषाद्वा संवत्सरे संकल्पितमग्न्याधेयमेनं यजमानं नोपनमेन्नाऽऽगच्छेन्न स्यात्तदोक्त कार्यम् । संवत्सरग्रहणं कल्पितत्वाद्युपलक्षणम् । यदा शक्नुयात्तदा युक्तर्तु- नक्षत्रयोरेवाऽऽधीत, उदगयन आपूर्यमाणपक्षे पूर्वोक्तरीत्या ।

श्व आधास्यमानो ब्रह्मौदनं पचति ।

नात्र समिदाधानं पूर्ववदनभिधानान्न चैतद्ब्रह्मौदनाङ्गम् । अग्निसंस्कारोऽयं पृथगेव तस्याविधानाद्वितीये ब्रह्मौदने न प्राप्नोति ।

श्व आधास्यमानेऽध्वर्युरेताꣳ रात्रिं व्रतं चरति ।

आधास्यमाने यजमानेनौ वा कर्मणि प्रत्ययः ।

नानृतं वदति न माꣳसमश्नाति न स्त्रियमुपैति । प्रजा अग्ने संवासयाऽऽशाश्च पशुभिः सह । राष्ट्राण्यस्या आधेहि यान्यासन्सवितुः सव इति गार्हपत्यायतने कल्माषमजं