पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यः ३०२ सत्यापादविरचितं श्रौतसूत्रं- [१ तृतीयपमे-

यः स्थाल्याꣳ शेषस्तस्मिन्नार्द्राः सपलाशाः ।। ३ ।। स्तिभिकवतीरस्तिभिका वा प्रादेश मात्रीर्लक्षण्यस्याश्वत्थस्य तिस्रः समिधोऽनक्ति ।

ससर्पिके स्थालीगते ब्रह्मौदनशेषे समिधोऽनक्ति तेन सस्नेहाः करोति । सप- लाशाः सपत्राः स्तिभिकानि फलानि मुकुला इति केचित् । तद्वत्यो न वा सर्वा अपि तथैवैकरूपा एवेत्येवमर्थ सूत्रारम्भः । अङ्गुष्ठतर्जन्योः प्रसारितयोरन्तरालं प्रादेशो द्वादशाङ्गुलो वा लक्षणोपयोग्यो लक्षण्यो येन ग्रामतीर्थसीमादि लक्ष्यते । स्पष्टमन्यत् ।

चित्रियादश्वत्थात्संभृता बृहत्यः शरीरमभि सꣳस्कृताः स्थ । प्रजापतिना यज्ञमुखेन संधितास्तिस्रस्त्रिवृद्भिर्मिथुनाः प्रजात्या इत्यभिमन्त्र्य ।

समिधः ।

ब्राह्मौदनिक आदधाति ।

वक्ष्यमाणमन्त्रैरेकैका प्रतिमन्त्रं ब्राह्मौदनिकेऽनावादधाति न स्वाहाकारः । श्रीमन्त्रानेव पठति-

प्र वो राजा अभिद्यवो हविष्मन्तो घृताच्या । देवाञ्जिगाति सुम्नयुः । उप त्वा जुह्वो मम घृताचीर्यन्तु हर्यत । अग्ने हव्या जुषस्व नः । उदग्ने तव तद्घृतादर्ची रोचत आहुतम् । निꣳसानं जुह्वो मुख इति तिसृभिर्गायत्रीभिर्ब्राह्मणस्य ।

बादधातीत्यनुषङ्गः। एतासां तिस्रोऽन्या विकल्पार्थमाह -

समिधाऽग्निं दुवस्यतेत्येषा । उप त्वाऽग्ने हविष्मतीर्घृताचीर्यन्तु हर्यत । जुषस्व समिधो मम । तं त्वा समिद्भिर- ङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्येति वा ।

एताबामणस्य ।

समिध्यमानः प्रथमो नु धर्मः समक्तुभिरज्यते विश्ववारः । शोचिष्केशो घृतनिर्णिक्पावकः सुयज्ञो अग्निर्यजथाय देवान् । घृतप्रतीको घृतयोनिरग्निर्घृतैः समिद्धो घृतमस्यान्नम् । घृतप्रुषस्त्वा सरितो वहन्ति घृतं पिबन्सुयजा यक्षि देवान्। आयुर्दा अग्न इति त्रिष्टुग्भी राज्यन्यस्य ।

सष्टम् ।