पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२द्वि- पटनः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३०१

श्रपयित्वाऽभिघार्योद्वास्य ।

पुनः श्रपयित्वेति वचनं सूत्रान्तरपक्षनिरासार्थम् । वैखानसेनोक्तमोपच्छ्रपणं तथाऽऽपस्तम्बेन जीवतण्डुलमिव अपयतीति । स्वमते तूचित एव पाकः । लौकिके- नाऽऽज्येनाभिघार्य ।

प्रवेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतो भयमभयं तन्नो अस्त्ववदेवान्यजेहेड्यानिति जुहोति ।

जुहोतिचोदितत्वात्स्वाहाकारः।

अभिमन्त्रयते वा ।

नात्र स्वाहाकारः । स्थाल्यामेव स्थितस्याभिमत्रणम् । अस्मिन्पक्षे तु न प्रवेधसे कवये ब्रह्मणे दानं न च होमोऽतो ब्रह्मभ्य ओदनो ब्रह्मौदन इत्येव पर्यवस्यत्यमि- मन्त्रणं तु संस्कारः । होमपक्षे द्रव्यस्य देवतायाक्ष संस्कारः । कविशब्देन ब्रह्मा ब्राह्मणाश्च गृह्यन्ते । उभयत्र त एव देवताः संस्कारोऽप्रधानोऽत्र त एव जात्यैकव- पनेनोक्तास्तथाहि प्रवेधसे कवये शुश्रुवासो वै कवय इति श्रुतेः । एतदेव दर्श- थितुमायेभ्य ऋविग्म्य उपोहतीत्युक्तम् । तत्राऽऽयवचनमेष वै ब्राह्मण ऋषिरा- य इति श्रुतेस्तथोक्तं नो चेद्विशेषणवैयर्यम् । अथ प्रवेधत इति विशेषणं तस्यैव यज्ञविधायकत्वादथ वा विधातृत्वमारोप्य स्तुत्यर्थम् । सर्वथा परमेष्ठिरूपेण निरूपितो ब्रह्मा वा होमे देवतेति सर्वमतदातम् । दोपहत्येत्यापस्तम्बवैखानसौ दवा होमा- पति याऽन्यस्याविधानादप्राप्तः ।

तं चतुर्धा व्युद्धृत्य प्रभूतेन सर्पिषोपसिच्य ।

तमोदनं चतूर्षु पात्रेषु पृथक्पृथक्स्थाल्याः सकाशानिर्गमय्य स्थापयति । प्रभूतेन बहुतरेण लौकिकेन सर्पिषोपसिच्य युक्तं कृत्वा प्रत्येकम् ।

स्थाल्याम् सर्पिःशेषमानयति ।

उपसेचनशेष निक्षिपति ।

अनुच्छिन्दन्निव चतुर्भ्य आर्षेयेभ्य ऋत्विग्भ्य उपोहति ।

भूभागेन वियोगमप्रापयन्नृविग्म्यः समीपं प्रत्येकमूहति प्रापयति । नैतहानमध्वर्यु- कर्तृकत्वात् । ऋविग्भ्य इति चतुर्थ्या निर्देशात्तानुद्दिश्य निवेदनमत्र विधीयत उपो. हतीत्यनेन । तदेतदानं यद्यपि तथाऽपि व ददातिनाऽनुनिर्दिष्टमतोऽध्वर्युपूर्व(:)आ- येभ्य इति व्याख्यातम् ।

प्राशितवत्सु ।

वरदानं याजमानम् ।

१ क. ग. च, छ. ८. उ. प. रिकारे प्र।