पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. २८९ सद्वि० टलः ] : महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

मौनकन्यागते सूर्ये गते षोडशवासरे । अनन्तरं विजानीयात्माची सूर्येण बुद्धिमान् ॥ मासेम्वन्येषु विज्ञेया वक्ष्यमाणावृता हि सा । समे शकङ्गुलायामर ज्वा मण्डलमालिखेत् ॥ तन्मध्ये कल्पयेच्छङ्घ द्वादशाङ्गुलमायतम् । तच्छाखाग्रं स्पृशेद्यत्र रेखा पूर्वापरायोः ॥ तत्र शकू निखायोभी रज्जु किंचिद्विवर्धयेत् । शङ्कौ ता पश्चिमे मुक्त्वा रेखां तिर्यक्मकरूपयेत् ।। प्राच्ये शकौ तथा मुक्त्वा तद्वद्रेखां प्रकल्पयेत् । एवं कृते भवेन्मत्स्यो दक्षिणोत्तरमायतः ॥ दक्षिणोत्तयोः शङ्क् मत्स्यस्य मुखपुच्छयोः । शङ्कोः प्रकल्प्य रजन्याऽन्यं मत्स्यं प्राक्प्रत्यगायतम् ।। मुखपृच्छानुसारेण प्राची मत्स्यस्य कल्पयेत् । विदिशश्च प्रसाध्यैवं विहारं कल्पयेत्ततः ॥ अङ्गुलादिप्रमाणं तु शुल्ल आचार्य उक्तवान् । वेदिमानोपयोगित्वात्तरप्रमाणमहं ब्रुवे ॥ चतुर्दशाणवो यावत्तावदेवाङ्गुलं भवेत् । त्रयस्त्रिंशत्तिला वा स्यात्कोशस्था अङ्गुलं विह ।। दशाङ्गुलं क्षुद्रपद प्रादेशो द्वादशाङ्गुलः । पृथं(?) त्रयोदशाङ्गुल्यास्तावदेवोत्तरं युगम् । पदं पञ्चदशाङ्गुल्यो द्वादशाङ्गुलयोऽथवा ।। पदद्वयं प्रक्रमः स्यात्प्रादेशी द्वावरनिकः । जानु द्वात्रिंशदङ्गुल्यः षट्त्रिंशद्वादृशम्यके ।। चतुःशताङ्गुलं त्वक्षः षडशीत्यङ्गुलं युगम् । ईषाप्रमाणमङ्गुल्यस्त्वष्टाशीत्यधिकं शतम् ॥ अरत्नयस्तु चत्वारो व्यायामस्य प्रमाणकः । अरत्नयस्तु पञ्चैव पुरुषो व्याम एव च ॥ यजमानस्य चाध्वर्योः प्रमाणे कल्पयेदिह । साग्निकेषु विहारेषु यतुरेव प्रमाणकम् ॥ आदावाधानवेदेस्तु मानक्रम उदीर्यते । , ख. च. छ. ट. "त् । चतुम्लिं । १५