पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [ ३ तृतीयप्रश्ने-

प्रमाणान्तरं पाह्य येन समर्थ सत्प्रतिनिधीयेत । शब्दे विस्मृतप्रतिनिधिर्वाच्यस्तद- स्मरणे तत्प्रतिपाघार्थाज्ञानात्कस्यार्थस्यै प्रतिपादकः शब्दः प्रतिनिधेयः । यस्य कस्यचिद्महणे त्वदृष्टार्थत्वं स्यात्तेन न स्वार्थ कुर्यात् । चकार एवं जातीयानां शास्त्रं विनाऽनवगतसामर्थ्यानां ग्रहणार्थः । तथा च समर्थः प्रतिनिधिर्न संभवति । सत्राङ्गलोपं सोदा प्रायश्चित्तेन कर्म समापनीयं प्रधानलोपे तु पुनः कर्मैव कर्तव्यम् । भत एवोक्तमेष्वर्थेष्वन्यस्यासामर्थ्यान्न संभवत्येव प्रतिनिधिरिति न विद्यत इत्युक्तम् । इति हिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैजयन्त्यां तृतीयप्रश्ने प्रथमः परिभाषापटलः ॥१॥

3.2 अथ तृतीयप्रश्ने द्वितीयः पटलः ।

सृतीयप्रभप्रथमपटलस्य मया कृता । मीमांसाद्वयमार्गेण यथामति सविस्तरा ॥ व्याख्या सूत्रानुसारेण महाफलमभीप्सता । द्रष्टव्या यज्ञवपुषि विष्णो माला समर्पिता ॥ प्रश्ने तृतीये प्रथमे पटले नित्यकर्मणाम् । फलं निःश्रेयसं नित्येष्वधिकारी निरूपितः ॥ आधानं पुनराधानमाग्नहोत्रं प्रयाणकम् । दविहोमातिदेशादि तन्त्रादि समुदीर्यते ॥ नवान्नेष्टिं तृ(ष्टिस्तृतीयेऽत्र प्रश्ने सर्व निरूप्यते । आधानं कर्मणामाचं श्रौतानां प्रश्न ईर्यते ॥ तृतीये तु द्वितीयाद्यैः पञ्चभिः पटलैरिह । तत्राऽऽधानं त्रिविधं सोमपूर्वमिष्टिपूर्व होमपूर्व चेति । तत्र सर्वत्रेच्छाविकल्पः । सोमपूर्वकं तु यस्य प्रायश्चित्तपशू न स्तस्तस्यैव । केचित्तु प्रायश्चित्तपश्वोरमीषोमीयेन सवनीयेन वा समानतन्त्रतां वदन्तः सोमपूर्वाधानमिच्छन्ति कल्पकारवचनात् । आधा- नात्पूर्व कर्मोपयुक्तान्मन्त्रान्भार्याऽप्यधीते पितुः पत्युर्वी सकाशात्, विग्भ्यो वा । भाधानमायतनेषु विधानेनाग्निस्थापनलक्षणः संस्कारोऽनारम्याधीतविहितत्वान्न कस्य- चित्कर्मणोऽङ्गम् । न च वाक्येन कर्माङ्गताऽमीनावधीतेति केवलमग्नीन्प्रत्येषाङ्गता प्रतीयते । तदुत्पादकत्वेनानुष्ठेयं बहिरेव कर्मभ्यः । पत्रमानेष्टीनामपि संस्कारकर्मत्व- क. ग, च. छ.ट, 8. ण, स्मृतिम । २ क. ख, ग, छ. ट. ठण. 'स्य प्रातिपदिकश।