पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न १प्रः पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २८३

नियोजनादिकं. प्रवादीनां कार्यमित्यादिविशेषाः परार्थान्येकनेतिन्यायतः सूत्रान्तराञ्च: ज्ञातव्याः।

न स्वामित्वस्य भार्यायाः पुत्रस्य देशस्य कालस्याग्नेर्देवतायाः कर्मणः शब्दस्य च प्रतिनिधिर्विद्यते ।। १ ।।

इति हिरण्यकेशिसूत्रस्य तृतीयप्रश्ने प्रथमः पटलः ।।

स्वामिनि नष्टे केन प्रतिनिधिरुपादेयः । उपात्तस्य तु कर्तृत्वेन कर्मफलमपि तस्यैक स्यादिति न प्रतिनिधिरसंनिधानेऽशक्त वा तत्कर्मणो लोप एव । यजमानस्येति वक्तव्ये स्वामित्वप्रयुक्तं यत्कार्य संस्कारास्ते हि फलभोगार्थी न तेषां प्रतिनिधिरन्यार्थेष्वस्त्येव । अत्र विशेषमाह कात्यायन:-गुणेषु प्रतिनिधिः परार्थत्वात् । पात्रासादनाद्याच्यावेक्ष- णादिषु गुणपदार्थेषु स्वाम्यपि प्रतिनिधीयते । कुतः एतत् । परार्थत्वात् । परार्थो ह्यसौ । तौ न प्रधानवत्स्वार्थ साधयति । तस्मात्क्रत्वर्थाभिनिवृत्तये स्वाम्यपि प्रतिनिधीयत. इति । अत एव वक्ष्यत्याचार्य:-एवं विहितं प्रवसतोऽपि याजमानं यस्यामस्य दिश्य- भयो भवन्ति तां दिशमिमुखो मन्त्राञ्जपत्यध्वर्यः कर्माणि करीत्यन्यान्यमिमर्शनाद्यन. मानो मन्त्राञ्जपत्यन्याव्यादेशमादिति । एवं भार्याया अपि प्रतिनिध्यसंभवेऽप्य- ग्रिमः सह हेत्वन्तरेणापि तथात्वं वक्तुं पुनर्ग्रहणम् । तत्र भार्यापुत्राग्नीनां न संभवति प्रतिनिधिः । नित्यस्य द्रव्यस्येत्यत्र नियतस्य न संस्कारेण सिद्धस्य द्रव्यस्य प्रति- निधित्वमुक्तम् । तत्र जातिर्न मार्यादिषु संभवति । न हि ते पदार्थी जात्या स्वयमेव क्वचित्सिद्धाः सन्ति किंतु पाणिग्रहणवीजावापाधानः स्वकृतैः संस्कृतानामेव तत्तच्छब्द- वाच्यत्वम् । तत्तु नान्यत्र कुत्रापि संभवति । यद्यपि माया अन्यस्या अपि संभवस्त- थाऽप्याधान संस्कृता चेत्तहि सा स्वाधिकारेणैव प्राप्ता नान्यस्याः प्रतिनिधिर्मवति । आधानेनासंस्कृतायास्तु श्रौते कर्मणि प्रतिषेधादेवाप्रतिनिधित्वम् । पुत्रेऽपि तथा पितृकृत्येषु ज्ञेयम् । अग्निद्वितीयो नास्त्येव संस्कृतो न हि कश्चिदार्हपत्यादिनीत्या सिद्धोऽस्ति । देशकालयोस्तूदेश्यत्वेनानुपादेययोरुपादेयो द्रव्यविशेषः कथं स्यात्स्थाने हि तेन धर्मेणोपलक्षिते शब्देन विधातव्यमनुपादेयस्य न प्रतिनिधित्वम् । ननु कथं कालस्य च कर्माङ्गत्वमविहितत्वादिति चेन्न, कर्मण एव कालसंबन्धन विधानाङ्गीका- रादनत्वमनुपादेयस्यैव । अतस्तु यत्रैती तत्रैव कर्म विधातव्यम् । प्राचीनप्रवणतायाश्च देशान्तरे संपादयितुं शक्यत्वान्न प्रतिनिधिदेवताया अपि. न काचिजातिरास्ति नापि समानसामाऽन्या भवति तस्या विध्यकसमधिगम्यत्वात् । तद्धितेन चतुर्थ्या च विहितमन्त्रवर्णन वा देवतात्वं नान्यथा प्रमाणान्तरेण सामर्थ्यमवगम्यते येन प्रतिनिधिः स्यात् । कर्मणोऽपि दृष्टार्थस्यावहननादर्ने हि पेषणं समर्थमदृष्टार्थस्य तुः न सामर्थ्य १ क...