पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० [३ तृतीयपने- . सत्यापाडविरचितं श्रौतसूत्र-

स्यापि नियतत्वात् । तथा चायागानामतिथिपूजोपनयनाध्ययमादीनामव्यावृत्तिः । इतरे यागा आग्रयणेष्टिपशुचातुर्मास्यसोमा नित्याः काम्याश्च । सत्रेष्टिपशुसोमाना- मनुत्सायावज्जीवमनुष्ठानमग्निहोत्रवत् । ब्राह्मणस्य सोमेन्या नियता सकृदपि । कथम् । अपुनर्भक्ष्योऽस्य सोमपीयो भवतीति लिङ्गात् । उभयप्रयोगावपि न विरुद्धौ सोमस्य । आगयणेष्टौ तृपक्रमादेवाऽऽचार्यस्य नियम इष्ट स्तस्थाने विहितं नियतमेव काम्यानामपि । यो यक्ष्य इत्युक्त्वा न यनते त्रैधातवीयेन यजेतेत्यसमाप्तौ प्राय. श्चित्तविधानात् ।

तत्र नित्यस्य द्रव्यस्याभावे सामान्यात्प्रतिनिधिः ।

तत्र तेषु नियतेषु यदि नियतं द्रव्यं ब्रीह्यादिकं सोमादिकं न लभ्यते, अभावेऽ. छामे न तु नाशे । नाशे तु पृथावदेदेवाप्रतिनिधिना सत्स्थानापन्नेन केमापि द्रव्येण नियतं कार्यमेव । आरम्भात्पूर्वमलाभेऽपि नियत प्रतिनिधिनाऽप्यारम्भणीयम् । प्रकारा. काम्येषु च नित्यस्य विहितस्य द्रव्यस्य साधनभूतस्याप्राप्तौ नाशे वा तत्स्थाने प्रति- निधीयते तत्स्वरूपेण गृह्यते स प्रतिनिधिव्यान्तरं ग्रामम् । भनियमं निवारयति सामा- न्यात् , जातिसाम्मन्याद्धर्भसामान्यात्सादृश्यादित्यर्थः । अस्मिन्नेवार्थे पूर्वोत्तरपक्षी कात्या- यनीये-चोदितामावेऽनारम्भस्तसिद्धत्वात्तस्य चोदितस्य द्रव्यस्य चाभावे नाऽऽरब्धव्यं तत्कम । कुत एतत् । तदेव हि साधनं तस्य कर्मणः श्रुतं द्रव्यान्तरमश्रुतमतो द्रव्यान्तरेण कर्मान्यत्वं भवति द्रव्यदेवतं हि कर्मणो रूपमिति । एतदेवं काम्ये । अर्थान्नित्से । कथमिति । नित्येऽपि च श्रुतद्रव्याभावे कर्मान्तरबुद्धयाऽनारम्भे प्राप्त आह-नियते सामान्यतः प्रति- निधिः स्यात् । नित्ये कर्मणि प्रतिनिधिनाऽऽरब्धव्यं तत्कर्म श्रुतद्रव्यतुल्येन । कुत एतत् । बीहिभिर्य नेतत्यत्र नियममात्रं ब्रीहिश्रुतिः । न च नियमानुरो: धेन . यावज्जीवश्रुत्युपरोधः शक्यः कर्तुम् । अवश्यं कर्तव्ये कर्मणि नियम- मात्रस्यवानुपादानं युक्तरूपम् । तस्मात्प्रतिनिधिना तत्कर्म समापनीयम् । कुत. एतत् । श्रुतद्व्यसामान्यत ... इत्युच्यते । बाहिभिर्यजेतेत्यनेन ... बोहिताजात्युपलक्षितानां व्यक्तिविशेषाणामङ्गता विहिता भवति । न बौहिज़ात्या मूर्तत्वात्। अष्टाकपालनिव. त्तिर्वा शक्यते ..कर्तुम् । न च व्यक्तिविशेषाणां जातिशब्दाहतेऽन्यद्वाचकमस्ति । तस्माद्यक्तिविशेषा. एवात्राभूता इति । तेन सदृशेषमादीयमानेषु, कियतामपि व्यक्त- विशेषाणामुपादानं कृतं भवति । तस्मात्साधूतं सामान्यात्प्रतिनिधिरिति । नित्ये प्रति निधिर्भवति । काम्ये चापि प्रक्रान्ते प्रतिनिधिरिष्यत एव । तदर्थमाह-आरम्मान्नियमः । आरब्धं हि तत्कर्म । आरम्भश्च समाप्लेनिमित्तम् । न च प्रतिनिधिद्रव्यमन्तरेण समाप्ति स्तस्य भवति । तस्माचत्रापि प्रतिनिधिर्मवत्येव । अपि च प्रकान्तस्य काम्यस्याप्यत: , क. ग. च, ट, ठ, ग, स्थानं वि०२. देव का।