पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २७९

त्रैवर्णिकन्यतिरिक्तयोरप्याह-

निषादरथकारयोराधानादग्निहोत्रं दर्शपूर्णमासौ च नियम्येते ।

वर्षासु रथकारोऽग्नीनादधीतेति, तथा-प्रभूणां त्वा देवानां तपते वर्तनाऽऽदधा- मीति रथकारस्येति च दर्शनादाधानं रथकारमातेराधानोत्पन्नानीनो परार्थत्वादग्निहोत्र दर्शपूर्णमासनियमस्तथा चैतया निषादस्थपति याजयेदिति निषादश्चासौ स्थपतिश्चेति कर्मधारयाभिप्रायेण निषाद इत्युक्तम् । तेनाऽऽपस्तम्बसूत्रे निषादानां स्थपतिस्त्रैवर्णिक एवेति तन्निराकृतमेतच्यायशास्त्रासिद्धं तस्येष्टिविधानादाधानमाचार्यों मन्यते । एक- स्याऽऽधानमात्रं नियतं परस्य विकृतेष्टयुपक्षिप्तमाधान द्वयोरप्यग्निहोत्रं पर्शपूर्णमासी च नियम्येते न्यायमतेन निषादस्याऽऽधानं तस्य लौकिकानिषु विकृतेष्टिमात्रमवकी- णिनो ब्रह्मचारिण इव गर्दभस्येति ।

तथा जीवपितुः ।

नियम्यते इत्याकृण्यते । यस्य त्रैवर्णिकस्यान्ययोर्वा योऽयं नियम उक्तः स तु तेषां मध्ये तथा जीवपितुरेव नान्यस्य नियमः । तथा नियताग्निहोत्रदर्शपूर्णमास- कारिणी जीवो पितरौ यस्य स तथा । यदि पितरौ जीवतस्तहि ताभ्यामाधानादित्रये कृत एव पुत्रस्याधिकारो नान्यथा । तयोरकृताधानयोरन्यतरस्य मरणे सत्यस्त्येवाधि- कार इत्यर्थः । तथा नीवपितुर्भरद्वाजेनाऽऽधानादि निषिद्धं तत्प्रतिप्रसवश्च ।

उपक्रमादितरे नियम्येरन् ।

यदीच्छा तदैवोपक्रम्य नियम्यते । न तस्योपक्रमोऽपि बाधादग्निहोत्रयदर्शपूर्णमा- सवत् । ब्राह्मणस्य सकृत्सोमेज्यावद्वा । असत्यामिच्छायामनुपक्रमेऽपि न दोषः । अयमभिप्रायः-यथाऽग्निहोत्रे दर्शपूर्णमासयोश्च यावजीवशब्देन निमित्ते सति विधानात्सति जीवने निमित्तेऽवश्यकर्तव्यत्वं नैवं पशुचातुर्मास्यसोमेषु यावज्जीवशब्दे- न निमित्त तत्समाधीयते किं त्वम्यासानियतत्वमुच्येत तथा साम्यासा भारब्धाश्चेन त्याज्या इति । इतरे चातुर्मास्यादयः सोमान्तास्तेषां काम्यानां नित्यानां च सद्भावा- नाग्निहोत्रदर्श पूर्णमासवत्काम्यस्योपक्रमेऽप्यत्याग इति नियमः । किं तु नित्यानामुप- कमे सति येषां नोत्सर्गविधिस्तेषामत्यागो नियम्यते न तु काम्यस्योपक्रमेऽपि । कुतः, यावज्जीवपदाभावादारब्धस्यासत्यां कामनायां त्यागोऽपि युज्यतेऽन्यस्य पुनरारम्भोऽ- भारम्भोऽपि नियतस्याऽऽरम्मे त्वत्यागं पूर्वाभ्यासस्य निरवधित्वादवधौ चोत्सर्ग इति भावः । प्रमीतपितरौ न तु सति सामर्थे चातुर्मास्याद्यपि चोपक्रमणेऽयमेव नियतत्वे. नाविशेषेण सर्वकर्माणि प्रक्रान्तानि तत्रेतराणीति वक्तव्ये व्यवहितदर्शपूर्णमासया- गावपेक्ष्य तज्जातीयानामेव यागान्तराणां ग्रहणार्थ पुंलिङ्गनिर्देशस्तेनेतरेषां यागानामेवो- पक्रमनियमो न निःश्रेयससाधनानामन्येषां नियतानामपीत्युक्तम् । तेषां तूपक्रम-