पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. १प्र०पटलः ] महादेवकृतवैजयन्तीब्याख्यासमेतम् । २७१

साध्यं नान्यद्धि यागस्य न चान्यत्स्वर्गसाधनम् । साध्यसाधनसंबन्धस्तेनेष्टः स्वर्गयागयोः ॥ इति ॥ अश्रुतानुष्ठाननिमित्तानां कर्मणामनियमेनेच्छायामनुष्ठानमनिच्छायां नेति तान्यनिय तानि तेषामकर्मा(म)ण्यननुष्ठाने न प्रत्यवायो भवति । तस्मादवश्यं वाक्येनैवाम्युदय- लक्षणं यद्यत्र विहितं तत्तत्र कर्मणोऽनुष्ठानेन भवेदित्यावेद्यत इति सूत्रार्थः । नियतानामननुष्ठानेऽपि प्रत्यवाय उत्पद्यत इत्यर्थादुक्तम् । तदयुक्तम् । सस्सु निमित्तेषु कर्तव्यमेवेत्येतावदेवावगम्यते न तु प्रत्यवायजनकत्वमननुष्ठानस्य प्रत्यवाय- जनकत्वं च निषिद्धक्रियायाः । न चाननुष्ठानं क्रिया तस्य प्रागभावरूपत्वात् । न च तस्य निषेधः शक्यो विहितक्रियायाः प्रागभावस्यानादित्वेनोत्पत्त्यप्राप्तेस्तत्प्रागभाव- परिपालनेऽपि न निषेधो निषेधस्याश्रवणात् । न च-विहितस्याननुष्ठानानिषिद्धस्य च सेवनात् । अनिग्रहाचेन्द्रियाणां नरः पतनमृच्छति ॥' इति विहिताननुष्ठानभावस्यापि पापजनकत्वमस्तीति वाच्यम् । नहींयं राज्ञामाज्ञा तदेवायुक्तमित्युक्तम् । तस्माच नाननुष्ठाने प्रत्यवायो नापि नियतकर्मत्वं सिध्यतीति प्राप्तेऽभिधीयते-

अकर्मणि दोषो येषां लोकेऽकर्मण्युपालम्भस्तानि नियतानि ।

यथा येषां पालनानां प्रतियोगिभूतेऽकर्मणि निषिद्धक्रियारूपे दोषः प्रत्यवायापूर्व- मिति तानि प्रागभावपरिपालनरूपाणि कर्माणि नियतानि नियमेनानुष्ठेयानि नियत- फलानि च तथा येषां विहितानामकर्मणि कर्मणो विरुद्ध प्रागभावपरिपालनरूप उपा- लम्भो निन्दा लोके स्मृतिशिष्टरूपे तान्यपि नियमेन कर्तव्यानि नियमफलानीत्यर्थः । एतदुक्तं भवति-यथा निषिद्ध क्रियाया अनुष्ठाने दोषः प्रागभावपरिपालने च फलं तथा विहितक्रियाया अपि नियमविधानादनियमव्यावृत्त्याऽवश्यंभाविनि प्रतिषेधे सति तेन निवारिते प्रागमावपरिपालनरूपे कर्मण्येव गर्हया दोषोऽनुमीयते । न वा कश्चित्कालो मनोवृत्त्या त्वव्याप्तोऽस्ति माणवृत्त्या सुषुतेरपि व्याप्तत्वात्तस्मान्मनोवृत्तिभिः प्राणवृत्तिमिश्च बाह्यमकुर्वतोऽपि सर्वदाऽस्त्येव क्रिया । सा विहितप्रागभाकव्याप्ता प्रत्य- वायजनिकेत्यतोऽन्या तु सुतरामिति । ननु नियतफलानाकक्षिणः कस्यचिल्कि नियमेनानुष्ठानमु कमनियमेनेति फलानाकाक्षिणो न नियम इति प्राप्ते नियतानीत्ये. वाकरणेऽनिष्टं स्यात्तद्भियाऽपि नियतेषु तर्हि मति निमित्ते यागं कुर्यादित्येव संबध्यते तेन नेतिकर्तव्यताकाक्षेति विगुणमेव कार्यमिति प्राप्नुयात् । किं च, न हि सर्वत्र यावजीवशब्दोऽस्ति न प गर्हयाऽनुमानं कर्तुं शक्यम् । उत्सर्गोऽपि त्रिंशद्वर्षेभ्यो