पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । नियतानां तूमयथाऽप्युपकारोऽस्त्वनाविलः । फलस्योक्तिस्तु या पूर्व संसिध्यादिपदेरिता ॥ साsपीष्टा श्रुतितः प्रातफलस्यास्यानुवादतः। श्रुत्या प्रोक्तं कर्मणां यत्फलं निःश्रेयसं स्थितम् ।। एवं शब्दोदितान्येव ज्ञात्वाऽध्ययननिर्णयः । धान्तेऽध्येतृभिः सर्वैरनुष्ठानप्रसिद्धये ॥ तथा च श्रुत्यैव बोधितस्य न पदान्तरापेक्षा येन वाक्यमावमापन्ने वाक्ये मैदा स्यात् । तदुक्तं पार्थसारथिमित्रैः- ननु च-निमित्तफलसंवन्ध एकवाक्येन युज्यते । उद्देश्यद्वयसंबन्धे वाक्यमेदः प्रसज्यते ॥ इति । प्रामाकरोक्तमाशङ्क्योक्तम्-उच्यते- द्वाभ्यां विधेयसंबन्धे वाक्यभेदः प्रसज्यते । उद्देश्येन निमित्तेन विधेयस्य न संगतिः ॥ इति । विवृतं च तेनैव विधेयस्य द्वाभ्यां संबन्धे वाक्यमेदो भवति । न चेह तथा विधेयस्य कर्मणः फलेन संवन्धः कर्तव्यताया निमित्तेन । न चैव सति वाक्यभेदो मवति । साकाङ्क्षत्वाच, मवति ह्यस्मिन्सतीदं कुर्यादित्युक्ते किमर्थमित्याकाक्षा । तत्रैवमर्थमिति संबन्ध्यमानं फलं न वाक्यं मिनत्ति । समानजातीय युद्देश्यं वाक्यं भिनत्ति । यथा यस्य पिता पितामहः सोमं न पिबेदिति निमित्तद्वयं, यः प्रजाकामः पशुकामः स्यादिति फलद्वयम् । तस्मान्न वाक्यभेद इति विवृतम् । ननु तहि काम्यं कर्म निमित्तफलोद्देशेन विधीयमानं न वाक्यमेदास्प्रयोग- भेदमापादयेदिति चेत् । न । सत्यामिच्छायां कामनया प्रवृत्तिरसत्यां न, नियते तु नियम- नातो विरोधेऽप्येकवाक्यता न बलात्कियत इति श्रुतनानावाक्थयोंविद्यमानवाक्य- भेदात्प्रयोगभेद एव । प्रकृते तु विनियोक्ततया विधिप्रत्ययश्चत्यैवान्वितामिधायिन्या मावना फलं च तत्संबन्धश्च समप्तमयमेव बोध्यन्ते तदुत्तरकालं वाक्येन निमित्तसंबन्ध इति स एकेनैव वाक्येन मवतीति न पूर्वस्य त्यागः । अत एवापि प्रत्यवायपरिहा- रार्थत्वं वाक्यविमतं श्रौतमिष्टसाधनत्वं न बाधेत विरोधात् । अथ यदुक्तं साध्यान- पेक्षणादिति नदपि परितम् । आकाक्षा ह्यन्विताभिधीयमानप्रत्ययान्वये नाङ्गं किंतु वाक्ये । अस्तिचाऽऽकाङ्क्षाऽपि पूर्ववृत्तसंबन्धे साऽनेन बाध्यत इत्युक्तमैवैतत्सूत्रा- वयवेनेति । नन्वज्ञानकृताइन्धाज्ञानेन मुक्तिरिति युक्तं न कर्माध्यपि प्रमाकरणानी- त्याशङ्कानिरासार्थमेतदेव सूत्रं योग्यम् । तानि निःश्रेयससाधनानि धार्यन्तेऽवधार्यन्ते । कुतः, यतः शब्दा विविदिषन्तीत्यादयो विविदिषाधुत्पत्तिद्वारा निःश्रेयससाधनस्वे