पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. १५०पटलः] महादेवकृतवैजयन्तीब्याख्यासमेतम् । २६५ व्याप्त्यर्थ कर्मशब्दप्रयोगः । स्वमते तु पालनेऽपि धर्मशब्दप्रयोगा दृश्यन्ते सामया- तु चारिकान्धर्मानिति । पालनबहुला आचारा एवाभिमता धर्मशब्दवाच्या आचार्यस्यैव- मन्येऽपि प्रयोगा द्रष्टव्याः । एवं याज्ञवल्क्यादिप्रयोगा ज्ञेयाः- वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः । ' इत्यादिकाः । ननु नियतकर्मणां खलु निःश्रेयससाधनत्वमुच्यते पालनस्य नियतत्वं कथमिति चेत् । इत्थं पालनाकरणेऽपि गादर्शनाद्धननादाविव यस्तु हनन उद्यत एव देवेन प्रतिवद्धः साक्षान्न करोति पालने यत्नं च न करोति सोऽपि पापीत्युच्यतेऽतो ज्ञायते हनन इव पालनाभावेऽपि प्रत्यवायः । उक्तं च वेदव्याख्यातृभिविद्यारण्यश्रीपादेनिषेधेऽपि न हन्यान्न पिवेदित्यादौ प्रागभावपरिपालनमे विधेयम् । जोक्तोऽधिकारः । तदतिक्रमे प्रायश्चित्तं संध्यातिकम इवेति । तथा तैरेवोक्तम्-स्मरन्ति च परिहारस्य धर्मत्वम् - नित्यमष्टगुणैर्युक्तो ब्राह्मणो ब्रा लौकिकम् । ब्राह्मं पदमवाप्नोति यस्मान्न च्यवते पुनः ॥ अष्ट गुणा अहिंसादयः। असतां परिहारश्च संसर्गश्चाप्यनिन्दितः । स्वधर्मे च व्यवस्थानं शौचमेतत्प्रकीर्तितम् ॥ इति ॥ तस्मानिषिद्धपालनं सुतरां नियाम् । तथा प्रत्यवायाजनकत्वेऽपि तस्याविनाभूतनान्येन कर्मणा प्रत्यवाय स्तस्य क्रियाजन्यत्वा- देकत्र प्रतिषिद्धा हननादिका क्रियाऽन्यत्रानुमितनिषेधाऽग्निहोत्रादिकर्माभावव्याप्तेति । तथाच केवलं कर्तव्यानीत्येव श्रूयते तानि नियमेन कर्तव्यानीत्युच्यन्तेऽतो निय- तानि । यत्र फलं तत्र सत्यां कामनायां कर्तव्यतोच्यते । तत्र भिन्ने जुहो- तोत्यादीनि यद्यपि नियतकर्मविधायकान्येव तथाऽपि रोपां क्रतुवैगुण्यपरिहार - मात्रेण फलबत्त्वोपपत्ते!दाहरणता । कर्मभिनियततया विहितनिश्चितं श्रेयो निश्रे- यसं प्राप्यते । अचतुरेति सूत्रेण कर्मधारयेऽकारान्तता । निश्चितं धुत्रमुत्कृष्टं निरव- धिसुखरूपमात्मैव । अत एव धर्मप्रश्न आत्मलाभात्परं नास्तीति चरि(वदिष्यति । तत आनन्दरूप आत्मा साक्षात्कारेण प्राप्यस्तत्प्राप्तिद्वारं कार्य ब्रह्म वा । वक्ष्यत्यूवरेत. सामचिरादिमार्गेण कार्यब्रह्मप्राप्ति तेऽयम्ग उत्तरेण गत्वा न पुनरावर्तन्त इति । अत्रो- भयोत्कृष्टताम जातात(नान)स्याऽऽभूनसप्त स्थानममृतशब्दादिवाच्यमेव निःश्रेयस तदाऽपि सात्त्विकवृत्त्यभिव्यक्त आत्मैवान्यस्य सुखस्याभावात् । न ह्येतत्रितयान्यतमा- नाकाङ्क्षी प्रेक्षाकारी विद्यते । अतस्तु नियमेन कर्तव्यस्य कर्मणोऽधिकार्यनुशयानुसा. च तदकरणरूपमागभावस्य क.ग. छ. उ. ण. तथापि।